________________ 30] चान्द्रव्याकरणम् [अ० 3, पा० 3, सू० 50-94 . 50 ऋतः कञ् / पा०४।३।७।। 72 शौनकादिभ्यः / पा०४।३।१०६। 51 पित्र्यं वा / पा०४।३।७६। 73 कलापि-वैशम्पायनशिष्येभ्यः / / 52 नृ-हेतुभ्यो रूप्यः / पा०४।३।८१।। पा०४।३।१०४। 53 मयट / पा०४।३।८२। 74 कठ-चरकात् लुक् / पा०४।३।१०७। 54 गोत्रात् अङ्कवत् / पा०४।३।१०।। 75 कलापिनः अण् / पा०४।३।१०८। 55 वैदूर्यम् / पा०४।३।८४। 76 छगलिनः ढिनुक् / पा०४।३।१०६। 56 शिशुक्रन्दादीन अधिकृत्य कृते ग्रन्थे 77 कर्मन्द-कृशाश्वाभ्यां भिक्षु-नटसूत्रम् छः / पा०४।३।८८,८७। इनिः / पा०४।३।१११॥ 57 चार्थान् अदेवासुरादीन् / 78 पाराशर्य-शिलालिभ्यां णिनिः / पा०४।३।८८+वा०१॥ पा०४।३।११०॥ 58 सोऽस्य अभिजनः गिरिभ्यः 76 पुराणाह्मणम् / पा०४।३।१०५॥ शस्त्रजीविषु / पा०४।३।६०,६१। 80 कल्पे / पा०४।३।१०५॥ 56 शालातुरीयः / पा०४।३।६४। 81 अथर्वणः अण् वेदे / 60 शण्डिकादिभ्यः भ्यः / पा०४।३।१२। पा०४।३।१३१वा०२॥ 61 सिन्ध्वादिभ्यः अण् / पा०४।३।६३। 82 पुरुषात् कृते ढञ् / पा०५।१।१०भा०। 62 तुदी-वर्मतीभ्यां ढञ् / पा०४।३।६४। 83 संज्ञायां वातपात् अब् / 63 तत्र भक्तिमहाराजात् ठक् / पा०४।३।११७,११६॥ पा०४।३।६५,६७। 84 कुलालादिभ्यः वुञ् / पा०४।३।११८। 64 अचित्तात् अदेश-कालात् / . 85 तस्य स्वं रथात् यत् / पा०४।३।६६। पा०४।३।१२०,१२१। 65 वासुदेव-अर्जुनात् कन् / पा०४।३।६८। 86 यानादेः अञ् / पा०४।३।१२२॥ 66 गोत्रात् बहुलं वुञ् / पा०४।३।६६। 87 यानात् पा०४।३।१२३॥ 67 क्षत्रियात् / पा०४।३।६६। 88 हल-सीरात् ठक् / पा०४।३।१२४॥ 68 जनपदवत् सर्व तत्सरूपात् बहुत्वे / 66 / 86 चार्थाद् वैरे वुन् अदेवासुरादिभ्यः / पा०४।३।१२५+वा०१॥ पा०४।३।१००। ___60 विवाहे / पा०४।३।१२५॥ 66 तेन प्रोक्तं वेदं वेत्ति अधीते / 61 नटात् ज्यः नृत्ये / पा०४।३।१२६॥ पा०४।३।१०१। पा०४।२।६६। 62 छन्दोग-औक्थिक-याज्ञिक-बह वृचात् 70 तित्तिरि-वरतन्तु-खण्डिक-उखात् धर्म-आम्नाय-संघेषु / छण् / पा०४।३।१०२। पा०४।३।१२६,१२० वा०११॥ 71 काश्यप-कौशिकाभ्यामृषिभ्यां कल्पं च णिनिः / पा०४।३।१०३। 63 आथर्वणः / पा०४।३।१३१वा०२। पा०४।२।६६ वा० 6 // 64 चरणात् वुञ् / पा०४।३।१२६॥