________________ 10] चान्द्रव्याकरणम् [अ० 1, पा० 3, सू० 94-134 64 आक्रोशे नमः अनिः / 115 आश्चर्ये / पा०३।३।१५०। ___पा०३।३।११२। 116 शेषे लुट् / पा०३।३।१५१॥ . 65 ग्ला-हा-ज्यः। पा०३।३।९५ वा०४। 117 उत-अप्योः बाढाथै लिङ / 66 इ-कि-श्तिपः स्वरूपे / पा०३।३।१५२। पा०३।३।१०८ वा०२। तथा काशिका३।३।१५२॥ 67 ल्युट् / पा०३।३।११५॥ 118 संभावने अलमर्थे तदर्थाप्रयोगे / 68 ष्ठिवु-सिवो दीर्घश्च / / 66 कृत्रः कर्तरि / पा०३।३।१५४। 100 घः / पा०३।३।११८। 116 धातूक्तौ अयदि वा / / 101 व्रज-व्यजौ / पा०३।३।११। पा०३।३।१५५। 102 खनः डर-इको च / 120 हेतु-फलयोः / पा०३।३।१५६। पा०३।३।१२५+भा०। 121 विधि-संप्रश्न-प्रार्थनेषु / 103 ईषद्-दुः-सुभ्यः खल् / पा०३।३।१.६१॥ पा०३।३।१२६। 122 लोट् / पा०३।३।१६२। 104 कर्तृ-आप्याभ्यां च भू-कृयः / 123 प्रेष-अनुज्ञा-प्राप्तकालेषु / पा०३।३।१२७॥ पा०३।३।१६३। 105 आतः युच् / पा०३।३।१२८॥ 124 लिङ च ऊर्ध्वमौहूतिके / 106 शासि-युधि-दृशि-धृषि-मृषः / पा०३।३।१६४। पा०३।३।१३० वा०१+भा०। 125 स्मे लोट् / पा०३।३।१६५। 107 लिङि अतिपत्तौ लुङ / 126 अधीष्टौ / पा०३।३।१६६। पा०३।३।१३। 127 काल-समय-वेलासु लिङ यदि / 108 आ शेषाद् भूते वा / पा०३।३।१६७,१६८। पा०३।३।१४०,१४१॥ 128 अर्ह-शक्त्योः / 106 गर्दायां कथमि लिङ / पा०३।३।१६६,१७२। पा०३।३।१४३,१४२॥ 126 अलं-खल्वोः प्रतिषेधे क्त्वा वा / 110 किमि लुट् च / पा०३।३।१४४। पा०३।४।१८। 111 क्रोध-अश्रद्धयोः / पा०३।३।१४५॥ 130 मेङः / पा०३।४।१६। 112 किंकिल-अस्त्यर्थयोः लुट् / 131 एककर्तृकयोः पूर्वांत् / . पा०३।३।१४६। पा०३।४।२१॥ 113 यद्-यदि-यदा-जातुषु लिङ / 132 आभीक्ष्ण्ये णमुल च / पा०३।४।२२। पा०३।३।१४७+वा० 1 // 133 पूर्व-अग्रे-प्रथमेषु / पा०३।४।२४। 114 यच्च-यत्रयोर्गीयां च / 134 व्याप्याद् आक्रोशे कृयः खमुञ् / पा०३।३।१४८,१४६। पा०३।४।२५॥