________________ [99 उणादि० पा० 3 सू० 17-32] चान्द्रव्याकरणम् चीवरम् भिक्षुप्रावरणम् / भृङ्गारः सुवर्णभाजनम् / तीवरः म्लेच्छः / मार्जारः बिडाल: / नीवरम् गृहम् / कजारः मयूरः / गह्वरम् गहनम् / 23 कमः अतः उत् च / चित्वरः धूर्तः / कुमारः बालजनः / चत्वरः उपस्थः / 24 शिरः करन् / धीवरः मत्स्यघाती / शर्करा गुडविकारः / मीवरः पूज्यः 25 पुषः कित् / संयद्वरः बाष्पः / पुष्करम् पद्मम् 17 कुवः क्रवन् / 26 क्षणः डीरच / कुरवः पक्षी / क्षीरम् पयः / . 18 मदि-अशि-वसेः सरन् / 27 कृ-श-शौटिभ्यः ईरच् / मत्सरः कृपणः / करीरः वंशाङकुरः / अक्षरम् वर्णः / शरीरम् देहः / वत्सरः वर्षः / शौटीरः दाता संवत्सरः स एव / 28 वशेः कित् / 16 क-धू-तनेः कित्। उशीरम् वीरणमूलम् / कृसरा तिलयवागूः / .26 गम्भीर-आदयः। धूसर: रूक्षः / गम्भीरम् भयानकम् / तसरः कुन्दद्रव्यम् / गभीरः दुरवगाहः / 20 भ्रमि-वठि-देवि-वासे: अरन् / कुम्भीरः जलचरः / भ्रमरः षट्पदः / कुटीरः जनवासः वठरः मूर्खः / परीरः समुद्रः / देवरः पतिभ्राता / पटीरः कन्दर्पः / वासरः दिवसः / कुरीरम् मैथुनम् / . 21 अङ्गि-मदि-मन्दि-कडेः आरन् / 30 मसेः ऊरन् / अङ्गारः दग्धकाष्ठम् / मसूरः व्रीहिजातिः / मदारः मणिविशेषः / 31 जनेः अरः ठश्च / मन्दारः वृक्षजातिः / जठरः मूर्खः / कडारः पिङ्गलः / 32 वदेर्वा / 22 शृङ्गि-भृङ्गि-मृजि-कञ्जः चित् / वठरः जडः / . शृङ्गारम् दर्शनीयम् / बदरम् कर्कन्धूफलम् / .