________________ चान्द्रव्याकरणम् [उणादि० पा० 2 सू० 99-115. 66 प्रथि-चरेः अमच् / युग्मम् युगलम् / प्रथमम् प्रमुखम् / रुग्मम् रजतम् / चरमम् पश्चात् / तिग्मम् तीक्ष्णम् / 100 ऋ-स्तु-सु-हु-धृ-क्षि-क्षु-भा-या-पवि- 106 धर्म-ग्रीष्म-अधमाः / यक्षि-णीभ्यः मन् / / धर्मः प्रस्वेदः / / / अर्मः अक्षिरोगः / ग्रीष्मः ऋतुविशेषः / स्तोमः संघातः / अधमः प्रत्यपरः / . . सोमः शशाङ्कः / 107 तनेः कयन् / होमः होतव्यम् / तनयः पुत्रः / धर्मः पुण्यम् / 108 हरः दुक् च / क्षेमम् कुशलम् / . हृदयम् मनः / क्षोमम् अतसी / 106 मा-छा-ससि-सभ्यः यः / . भामः कान्तिः / माया परवञ्चना / यामः प्रहरः / छाया प्रतिबिम्बम / पद्मम् कमलम् / सस्यम् सारः / यक्ष्मः व्याधिः / सव्यम् वामम् / नेमः अधस्तात् / 110 जाया-आदयः / 101 ग्रसेः आत् च / जाया भार्या / ग्रामः जनपदसन्निवेशः / कन्या कुमारी / , 102 सूचेः स्मन् / सन्ध्या दिनावसानम् / सूक्ष्मम् निरञ्जनम् / बन्ध्या कुलटा / 103 युधि-हि-इन्धि-जनि-श्या-धूभ्यः मक् / 111 रुचि-भुजेः किष्यन् / युध्मः शरः / रुचिष्यः ओदनम् / हिमम् तुहिनम् / भुजिष्यः श्रेष्ठः / . इध्मः काष्ठम् / 112 मदेः स्यन् / जन्मः प्रसवः / मत्स्यः जलचरः / श्यामः वर्णविशेषः / 113 स्पृहेः आय्यः / धूमः अग्निसंभवः / स्पृहयाय्यम् घृतम् / 104 भियः षुक वा / / 114 वृडः एन्यः। भीष्मः कुरुपिता / वरेण्यः श्रेष्ठा। भीमः भयानक: / 115 अर्तेः अण्यच् / 105 युजि-रुजि-तिजेः कुश्च / अरण्यम् वनम् /