________________ [89 उणादि० पा० 2 सू० 3-17] चानण्याकरणम् 3 क-दा-धा-रा-अचिभ्यः कः / , आपतिक: बालः / कर्कः वर्णविशेषः / 10 स्यमः यः ईत् च / कल्कम् पिष्टद्रव्यम् / सीमिकः वृक्षः / दाकः यज्ञः / 11 भी-शीभ्याम् आनकः / धाकः ओदनः / भयानकम् गहनम् / राका पौर्णमासी / शयानक: अजगरः / अर्कः आदित्यः / 12 शिङ्कोः आणकः। 4 उल्कादयः / शिवाणक: नासास्रवः / उल्का ज्वाला / 13 कृति-भिदि-लतेः क्तिकन् / उल्मुकम् अर्धदग्धकाष्ठम् / कृत्तिका नक्षत्रम्। सृकः उत्पलम् / भित्तिका कुड्यम् / वृकः पशुजातिः / लत्तिका गोधा। भूकम् छिद्रम् / 14 इषेः क्तकन् / मुष्कः वृषणम् / . इष्टका पक्वमृत्तिका / वल्कम् वल्कलम् / 15 वलि-पतेः आकः / शुकः पक्षी / वलाका पक्षिजातिः / 5 क्षिपि-लवि-लिखि-धमिभ्यः क्वुन् / पताका ध्वजः / क्षिपकः योद्धा / 16 पिनाकआदयः / / - लङ्घक: मालाकारः / पिनाक: त्रिशूल: / - लिखक: चित्रकरः / खजाकः पक्षी। धमक: कर्मकरः / मनाक: स्तोकः / गुवाकः पूगफलम् / / जहकः कालः / तडाक: सरः / - 7 कृषेः अचश्चाद् वा / शलाका विद्योपकरणद्रव्यम् / - कार्षक: कुटुम्बी / नशाक: ताडयिता / कृष्को वा / श्यामाकः तृणजातिः / / 8 वश्चि-मूषेश्च किकन् / विदाक: ज्ञानम् / वृश्चिक: कीट: / नमाकः पिच्छिल: / मूषिक: आखुः / भण्डाकम् शुभम् / कृषिक: कुटुम्बी। खुराक: मर्मच्छेदनद्रव्यम् / 6 पणि-पतेः आङः / 17 क्रियः इकन् / ...... , आपणिकः वणिक् / क्रयिकः क्रेता /