________________ चान्द्रब्याकरणम् उगादि० पा० 1 0 64-81] 64 नी-दलिभ्यां मिः। नेमिः शकटम् / दल्मिः शक्रः / 65 मि-रश्मि-भूमयः / ऊर्मिः तरङ्गः / रश्मिः प्रभा / भूमिः पृथ्वी / 66 कुषेः सिक् / कुक्षिः उदरम् / 67 अशेः नित् / __अक्षि नेत्रम् / 68 मृ-कणिभ्याम् ईचिः / मरीचिः मयूखः कणीति - . - . 66 रा-शदिभ्यां निप् / रात्रिः क्षपा / शत्तिः कुञ्जरः / 70 भू-सूङ्-अदिभ्यः क्रिन् / भूरि प्रभूतम् / . . सूरिः आदित्यः / अद्रिः पर्वतः / 71 शकि-भूभ्याम् उन्ति-अन्तिचौ / शकुन्तिः पक्षी / भवन्तिः कालः / 72 अर्तेः अनिच् / __अरनिः करः / 73 अञ्जः अलिन् / - अञ्जलि: करसम्पुटः / 74 ऋ-तृ-स-धू-धमि-अशि-अवि-वृति-प्रहेः अनिः / अरणिः अग्निकाष्ठम् / तरणिः समुद्रः / सरणिः पन्थाः / धरणिः पृथ्वी / धमनिः गलसिरा। अशनिः वज्रः / अवनिः पृथ्वी / वर्तनिः कर्तनद्रव्यम् / ग्रहणिः वह्निस्थानम् / 75 क्षिपः कित् / __ क्षिपणिः वायुः / 76 शकेः उनिः / शकुनिः पक्षी / 77 अगेः निः / अग्निः पावकः / 78 वेणिः / वेणिः केशबन्धः / 76 श्रु-शि-यु-वहः नित् / श्रोणिः कटिप्रदेशः / श्रेणिः पङ्क्तिः / योनिः मार्गः / वह्निः अग्निः / 80 पाष्णिआदयः / पाणिः पादप्रहारः / वृष्णिः शक्रः / घृणिः रश्मिः / शृणि: अङ्कशः / भूमिः पृथिवी / भूणिः वारणः / चर्णि: ग्रन्थविशेषः / तूर्णिः त्वरितः / 'जूणिः मुसलः / 81 वृ-दृभ्यां विन् / वर्वि: शकटम् /