SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृति संस्थान षट्संहननानां मध्ये चरमसंस्थानस्य हुण्डकस्य १ चरमसंहननस्यासम्प्राप्तासृपांटिकाभिधानस्य १ अधः मूलप्रकृतिवत् विंशतिः २० कोटीकोटिसागरोपमाणि उत्कृष्टस्थितिबन्धो भवति । 'दुहीणमादित्ति' शेष संस्थान संहननानां समचतुरस्रसंस्थान वज्रवृषभनाराचसंहननपर्यन्तं द्वि-द्विकोटी कोटिसागरोपमहीनः श्रघः द्विविहीन ओघ इत्यर्थः । बालावबोधार्थं स्पष्टतया उच्यते - वामन संस्थान कीलिकासंहननयोः द्वयोः अष्टादशकोटी कोटिसागरोपमाणि १८ उत्कृष्टस्थितिबन्धः । कुब्जकसंस्थानार्धनाराचसंहननयोः द्वयोः उत्कृष्ट स्थितिबन्धः षोडशकोटीकोटिसागरोपमाणि १६ भवति । वाल्मीक संस्थान- नाराचसंहननयोः उत्कृष्ट स्थितिबन्धश्चतुर्दश कोटो कोटिसागरोपमाणि १४ भवति । न्यग्रोधसंस्थान- नाराचसंहननयोः द्वादश कोटी कोटिसागरोपमाणि १२ उत्कृष्टस्थितिबन्धः । समचतुरस्रसंस्थान वज्रवृषभनाराचसंहननयोः दशकोटीकोटिसागरोपमाणि १० उत्कृष्टस्थितिबन्धः । विकलत्रयाणां द्वित्रिचतुरिन्द्रियाणां सूक्ष्मत्रयाणां सूक्ष्मापर्याप्त साधारणानां च एतासां षण्णां प्रकृतीनां उत्कृष्टस्थितिबन्धः अष्टादश १८ कोटीकोटिसागरोपमाणि भवति । अरदी सोगे संढे तिरिक्ख-भय- णिरय-तेजुरालदुगे । गुव्वादावदुगे णीचे तस - वण्ण-अगुरुतिचउके || १२५ ॥ इगि- पंचिदिय-यावर - णिमिणासग्गमण अथिरछकाणं । १ ari कोडाकोडी सागरणामाणमुकस्सं ॥ १२६ ॥ ६० अ १ सो सं १ ति २२ नि २ ते २ ओ २ वे २ आ २ नी १ त ४ व ४ ४ ए १ पं १ था १ नि११ अथि ६ साग० २० कोडा० रतौ १ शके १ षण्ढवेदे १ तिर्यग्गति-तिर्यग्गत्यानुपूर्व्यद्विकं २ भयजुगुप्साद्विकं २ नरकगतिनरकगत्यानुपूर्व्यद्विकं २ तैजस-कार्मणहि के २ औदारिकौदारिकाङ्गोपाङ्गद्विके २ वैक्रियिक वैक्रियिकाङ्गोपाङ्गद्वि २ आतपोद्योतद्विके २ नीचैर्गोत्रे १ त्रसचतुष्के इति त्रस बादर-पर्याप्त प्रत्येकचतुष्के ४ वर्णचतुष्के इति वर्णगन्ध-रस-स्पर्शचतुष्के ४ अगुरुचतुष्कं इति अगुरुलघूपघातपरघातोच्छ्वास चतुष्के ४ एकेन्द्रिये १ पञ्चेन्द्रिये १ स्थावरे १ निर्माणे १ अप्रशस्त विहायोगतौ १ अस्थिरषट्के इति अस्थिरा शुभ दुर्भगदुः स्वरानादेयायशः - कीर्तिषट् ६ तासु एकचत्वारिंशत्प्रकृतीषु ४१ प्रत्येकं विंशतिकोटीकोटिसागरोपमाणि २० उत्कृष्टस्थितिबन्धो ज्ञातव्यः ॥ १२५-१२६ ॥ संस्थान और चार संहननोंका उत्कृष्ट स्थितिबन्ध दो-दो सागर पहले-पहले तक कम करना चाहिए । अर्थात् वामनसंस्थान और कीलक संहननका अठारह, कुब्जक संस्थान और अर्धनाराच संहननका सोलह, स्वातिसंस्थान और नाराच संहननका चौदह, न्यग्रोध परिमण्डलसंस्थान और वज्रनाराचसंहननका बारह तथा समचतुरस्त्रसंस्थान और वज्रवृषभनाराच संहननका दश कोड़ाकोड़ी सागरप्रमाण है । विकलेन्द्रिय अर्थात् द्वीन्द्रिय, त्रीन्द्रिय, चतुरिन्द्रिय जाति और सूक्ष्मादि तीन; इन छह प्रकृतियोंका उत्कृष्ट स्थितिबन्ध अठारह कोड़ाकोड़ी सागरप्रमाण है ||२४|| अरति, शोक, नपुंसक वेद; तिर्यंचगति, भय, नरकगति, तैजस, औदारिक इन पाँचका जोड़ा, वैक्रियिक आप इन दो का जोड़ा, नीचगोत्र, त्रस, वर्ण, अगुरुलघु इन तीनोंकी चौकड़ी एकेन्द्रिय जाति, पंचेन्द्रिय जाति, स्थावर, निर्माण, असद्गमन ( अप्रशस्त विहायोगति ) और अस्थिरादि छह; इन इकतालीस प्रकृतियोंका उत्कृष्ट स्थितिबन्ध बीस कोड़ाकोड़ो सागरप्रमाण है ।। १२५-२६ । १. गो० क० १३०-१३१ । Jain Education International. For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy