SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २० कर्मप्रकृति नादिकरणे निपुणो भवति तथा गोत्रकर्म नीचोच्चकुलेपूत्पादने समर्थं भवति ॥३४॥ जह भंडयारि पुरिसो धणं णिवारेइ राइणा दिण्णं । तह अंतराय पणगं णिवारयं होइ लद्धीणं ॥३५॥ यथा भाण्डागारिकपुरुषः राज्ञा दत्तं धनं निवारयति, तथा अन्तरायपञ्चकं दानलाभमोगोपभोगवीर्यलब्धीनां1 निवारकं भवति ॥३५॥ ज्ञानावरणादीना मुत्तरप्रकृत्युत्पत्तिक्रममाह-- पंच णव दोण्णि अट्ठावीसं चउरो कमेण तेणवदी। तेउत्तरं सयं वा दुग पणगं उत्तरा होति ॥३६॥ ज्ञानावरणादीनां कर्मणां यथासंख्यमुत्तरभेदान कथयन्ति सूरयः-पञ्च नव द्वावष्टाविंशतिश्चत्वारस्त्रिनवति ९३ स्युत्तरशतं वा १०३ द्वौपंच भवन्ति । तद्यथा-ज्ञानावरणीयं १ दर्शनावरणीयं २ वेदनीयं ३ मोहनीय ४ मायु ५ नाम ६ गोत्र ७ मन्तरायश्चेति ८ मलप्रकृतयः । ज्ञानावरणस्य पञ्च प्रकृतयो भवन्ति ५। दर्शनावरणस्य नव प्रकृतयो भवन्ति ९ । वेदनीयस्य द्वे प्रकृती भवत: २। मोहनीयस्य अष्टाविंशतिः प्रकृतयो भवन्ति २८ । आयुष्कर्मणश्चतस्रः प्रकृतयः सन्ति ४ । नामकर्मणः बिनवतिः ९३ व्यधिकशतप्रकृतयो वा १०३ भवन्ति । गोत्रकर्मणः द्वे प्रकृती भवतः २ । अन्तसयकर्मणः पञ्च प्रकृतयो भवन्ति ५। अनुक्रमेण ज्ञानावरणादीनां प्रकृतिसंख्या ज्ञातव्या ॥३६॥ तत्र ज्ञानावरणीयं पञ्चकारम् --मति-श्रुतावधि मनःपर्य यज्ञानावरणीयं केवलज्ञानावरणीयं चेति । मतिज्ञानावरणादिस्वरूपं गाथापञ्चकेनाऽऽह अहिमुहणियमियबोहणमाभिणिबोहियमणिदि-इंदियजं । बहुआदि ओग्गहादिय-कयछत्तीसतिसयभेयं ॥३७।। स्थूलवर्तमानयोग्य देशावस्थितोऽर्थः अभिमुखः । अस्येन्द्रियस्यायमेवार्थ इत्यवधारितो नियमितः । अभिमुखश्चासौ नियमितश्च अभिमुखनियमितः । तस्यार्थस्य बोधनं ज्ञानं आमिनिबोधिकं मतिज्ञानमित्यर्थः । यह गोत्रकर्म भी नीच और ऊँच कुलोंमें जीवको पैदा करने में समर्थ है ॥३४|| जिस प्रकार राजाके द्वारा दिये गये धनको भण्डारी देनेसे रोकता है उसी प्रकार पाँच प्रकारका अन्तरायकर्म दान आदि लब्धियोंका निवारक कहा गया है ।।३।। उक्त आठों कौके क्रमशः पाँच, नौ, दो, अट्ठाईस, चार, तेरानवे अथवा एक सौ तीन, दो और पाँच उत्तर भेद होते हैं ॥३६॥ अब ग्रन्थकार ज्ञानके पाँच भेदोंमें-से पहले मतिज्ञानका स्वरूप कहते हैं इन्द्रिय और अनिन्द्रिय ( मन ) की सहायतासे अभिमुख और नियमित पदार्थके जाननेवाले ज्ञानको आभिनिबोधिक कहते हैं । यह प्रत्येक अवग्रह, ईहा, अवाय और धारणाके भेद से तथा बहु आदिके भेदसे तीन सौ छत्तीस प्रकारका कहा गया है ।।३७|| १. ब ऋद्धीणं । २. भावसं०३३८ । ३. ब अट्वीसं । ४. गो० क. २२ । पञ्चसं० १, १२१ । गो० जी० ३०५। 1. व दानादिलब्धीनां । १.ब ज्ञानावरणानीनामिति पाटो नास्ति । ज प्रतो चिह्वान्तर्गतपाठो नास्ति। Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004239
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorHiralal Shastri
PublisherBharatiya Gyanpith
Publication Year1964
Total Pages198
LanguageHindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy