SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 4. णरा 5. सायरा 6. मेहा 7. रक्खसा 8. पड़ा 9. आगमा 10. मित्ता 11. रयणा 12. सीहा 13. घरा 14. पोत्ता 15. बालआ 16. दुहा 17. गंथा 18. कूवा 19. नरिंदा 20. मेहा 21. वया 22. रक्खसा 23. दुहा 24. पुत्ता 25. सप्पा 26. माउला 27. रक्खसा 28. णरा 29. बालआ 30. राया 31. मेहा 32. घरा 33. गंथा 34. पुत्ता 35. वया 36. रक्खसा 37. कुक्कुरा 38. नरिंदा 39. बालआ 40. पोत्ता 41. णरा जरन्ति / जरेन्ति / जरन्ते / जरिरे । सुक्खिहिन्ति/सुक्खिहिन्ते/सुक्खिहिरे / सुक्खिस्सन्ति /सुक्खिस्सिन्ति/आदि । गज्जन्ति / गज्जेन्ति / गज्जन्ते / गज्जिरे । मरन्तु / मरेन्तु । सुक्खन्ति / सुक्खन्ति / सुक्खन्ते / सुक्खिरे । Jain Education International सोहन्तु / सोहेन्तु । उल्लसिहिन्ति / उल्लसिहिन्ते / उल्लसिहिइरे / उल्लसिस्सन्ति / उल्लसिस्सन्ते / आदि । सोहन्ति / सोहेन्ति / सोहन्ते / सोहिरे । चिट्ठिहिन्ति / चिट्ठेहिन्ति / चिट्ठिहिन्ते/चिट्ठिहिरे/चिट्ठिस्सन्ति / चिट्ठिस्सन्ते/आदि । पडन्ति /पडेन्ति / पडन्ते/पडिरे । घुमन्तु / घुमेन्तु । रूसिहिन्ति/रूसेहिन्ति/रूसिहिन्ते/रूसिहिइरे/रूसिस्सन्ति / रूसेस्सन्ति / आदि । णस्सन्ति / णस्सेन्ति / णस्सन्ते / णस्सिरे । पडन्ति /पडेन्ति / पडन्ते / पडिरे । सुक्खी / सुक्खित्था / सुक्खंसु । हसन्ति / हसे न्ति / हसन्ते / हसिरे । पसरीअ/पसरित्था/पसरिंसु । सोहन्ति / सोहेन्ति / सोहन्ते / सोहिरे । डरन्ति / डरेन्ति / डरन्ते / डरिरे । गलन्तु / गन्तु । जीवन्तु / जीवेन्तु । उड्डीअ उट्ठन्तु उट्ठेन्तु। मुच्छिहिन्ति/मुच्छेहिन्ति/मुच्छिहिन्ते/मुच्छिहिरे/मुच्छिस्सन्ति/मुच्छेस्सन्ति / आदि। उज्जमन्तु / उज्जमेन्तु । रुवन्ति/रुवेन्ति/रुवन्ते/रुविरे । हरिसन्तु/हरिसेन्तु । पसरिहिन्ति/पसरेहिन्ति/पसरिहिन्ते / पसरिहिइरे/पसरिस्सन्ति / पसरेस्सन्ति / आदि । जलिहिन्ति / जलेहिन्ति/जलिहिन्ते/जलिहिइरे/जलिस्सन्ति /जलिस्सिन्ति / आदि । णस्सिहिन्ति/ णस्सेहिन्ति / णस्सिहिन्ते / णस्सिहिइरे / णस्सिस्सन्ति / णस्सिस्सिन्ति / आदि । कंपन्ति / कंपेन्ति / कंपन्ते / कंपिरे । तुट्टन्ति/तुट्टेन्ति/तुट्टन्ते/तुट्टि । पलाहिन्ति/पलाहिन्ते/पलाहिरे या पलाहिरे / पलास्सन्ति / पलास्सन्ते/आदि । जुज्झन्ति / जुज्झेन्ति / जुज्झन्ते / जुज्झिरे । मुच्छन्ति/मुच्छेन्ति/मुच्छन्ते /मुच्छिरे । कुल्लन्ति / कुल्लेन्ति/कुल्लन्ते / कुल्लिरे । उच्छलन्तु /उच्छलेन्तु । जुज्झन्ति /जुज्झेन्ति/जुज्झन्ते / जुज्झिरे । प्राकृत अभ्यास उत्तर पुस्तक For Personal & Private Use Only 69 www.jainelibrary.org
SR No.004209
Book TitlePrakrit Abhyas Uttar Pustak
Original Sutra AuthorN/A
AuthorKamalchand Sogani, Shakuntala Jain
PublisherApbhramsa Sahitya Academy
Publication Year2012
Total Pages192
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy