________________
पाठ-29
1. सो
थक्किउं/थक्केउं/थक्किदुं/थक्के, णच्चइ/णच्चेइ/णच्चए/आदि। अच्छिउं/अच्छेउं/अच्छिदं/अच्छे, पडइ/पडेइ/पडए/आदि।
जुज्झिउं/जुज्झेउं/जुज्झिदुं/जुज्झे, लुक्कन्ति/लुक्कन्ते/आदि। तुम्हे/तुझे/तुब्भे उट्ठिां/उठेउं/उट्ठिदु/उट्टेदुं उज्जमह/उज्जमेह/उज्जमध/उज्जमेध।
सयिउं/सयेउं/सयितुं/सये, थक्कन्तु/थक्केन्तु।। 6. सो जग्गिउं/जग्गेउं/जग्गिवु/जग्गेहूँ उज्जमउ/उज्जमेउ/उज्जमदु/उज्जमेदुः। 7. ते
णच्चिउं/णच्चेउं/णच्चिदं/णच्चेदं उहिहिन्ति/उद्वेहिन्ति/उट्ठिहिन्ते/उट्ठिहिइरे। . 8. अहं/हं/अम्मि कुल्लिउं/कुल्लेउं/कुल्लिदुं/कुल्लेदुं उठी। 9. तुमं/तुं/तुह उल्लसिउं/उल्लसेउं/उल्लसिदं/उल्लसेदं खेलिहिसि/खेलिहिसे/आदि। . 10. सो सयिउं/सयेउं/सयितुं/सयेदं रुवी।
पाठ-33
1. मेहा 2. पडो/पडे 3. रयणो/रयणे 4. अवयसो/अवयसे 5. हुअवहो/हुअवहे 6. बप्पो/बप्पे 7. गंथो/गंथे 8. मित्तो/मित्ते 9. रहुणन्दणो/रहुणन्दणे 10. कुक्कुरो/कुक्कुरे 11. पुत्तो/पुत्ते 12. घरो/घरे 13. णरा 14. गव्वो/गव्वे 15. पिआमहो/पिआमहे 16. वया 17. करहा 18. दिवायरो/दिवायरे 19. रक्खसा 20. सीहा 21. करो/करे 22. वायसो/वायसे
गज्जन्ति/गज्जेन्ति/गज्जन्ते/गज्जिरे। सुक्खइ/सुक्खेइ/सुक्खए/सुक्खदि/सुक्खेदि/सुक्खदे। सोहइ/सोहेइ/सोहए/सोहदि/सोहेदि/सोहदे। पसरइ/पसरेइ/पसरए/पसरदि/पसरेदि/पसरदे। ' जलइ/जलेइ/जलए/जलदि/जलेदि/जलदे। उठ्छ/उठेइ/उट्टए/उट्ठदि/उद्वेदि/उट्ठदे। णस्सइ/णस्सेइ/णस्सए/णस्सदि/णस्सेदि/णस्सदे। उज्जमइ/उज्जमेइ/उज्जमए/उज्जमदि/उज्जमेदि/उज्जमदे। हरिसइ/हरिसेइ/हरिसए/हरिसदि/हरिसेदि/हरिसदे। बुक्कइ/बुक्केइ/बुक्कए/बुक्कदि/बुक्केदि/बुक्कदे। कंपइ/कंपेइ/कंपए/कंपदि/कंपेदि/कंपदे। पडइ/पडेइ/पडए/पडदि/पडेदि/पडदे। जरन्ति/जरेन्ति/जरन्ते/जरिरे। गलइ/गलेइ/गलए/गलदि/गलेदि/गलदे। थक्कइ/थक्केइ/थक्कए/थक्कदि/थक्केदि/थक्कदे। सोहन्ति/सोहेन्ति/सोहन्ते/सोहिरे। णच्चन्ति/णच्चेन्ति/णच्चन्ते/णच्चिरे। उगइ/उगेइ/उगए/उगदि/उगेदि/उगदे। डरन्ति/डरेन्ति/डरन्ते/डरिरे। चिट्ठन्ति/चिट्ठन्ति/चिठ्ठन्ते/चिट्ठिी। दुक्खइ/दुक्खेइ/दुक्खए/दुक्खदि/दुक्खेदि/दुक्खदे। उड्डुइ/उड्डेइ/उड्डए/उड्डदि/उड्डेदि/उड्डदे।
1601
प्राकृत अभ्यास उत्तर पुस्तक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org