SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 6. उट्ठ उअव्व/उट्ठेअव्व/उट्ठियव्व / उव्व/उतव्व/उद्वेतव्व/ उव्व / उट्ठेदव्व / उणीय 7. उवसम उवसमिअव्व / उवसमे अव्व / उवसमियव्व / उवसमेयव्व / उवसमितव्व / उवसमेतव्व / उवसमिदव्व / उवसमेदव्व / उवसमणीय थंभिअव्व/ थंभे अव्व/थंभियव्व / थंभेयव्व/थंभितव्व/थंभेतव्व / थंभिदव्व/थंभेदव्व/थंभणीय 9. कुछ कुद्दिअव्व / कुद्देअव्व / कुद्दियव्व / It उअव्वं/ उद्वेअव्वं /उट्ठियव्वं / उट्ठेयव्वं /उतिव्वं /उद्वेतव्वं / उदिव्वं/ उट्ठेदव्वं/ उट्ठणीयं उवसमिअव्वं/ उवसमे अव्वं / उवसमियव्वं / उवसमेयव्वं/ उवसमितव्वं/ उवसमेतव्वं / उवसमिदव्वं/उवसमेदव्वं/ उवसमणीय थंभिअव्वं /थंभे अव्वं /थंभियव्वं / थंभेयव्वं/थंभितव्वं /थंभेतव्वं / थंभिदव्वं /थंभेदव्वं /थंभणीयं कुदिअव्वं /कुद्दे अव्वं /कुद्दियव्वं / कुद्देयव्वं /कुद्दितव्वं/कुद्देतव्वं / कुद्देव्व / कुद्दितव्व/कुद्देतव्व / कुव्वि/कुद्देदव्व/कुद्दणीय 10. जागर जागरिअव्व / जागरे अव्व / जागरियव्व / जागरेयव्व / जागरितव्व / जागरेतव्व / जागरिदव्व / जागरेदव्व / जागरणीय कुद्दिदव्वं/कुद्देदव्वं/कुद्दणीयं जागरिअव्वं /जागरे अव्वं/जागरियव्वं / जागरेयव्वं / जागरितव्वं /जागरेतव्वं / जागरिदव्वं/ जागरेदव्वं/ जागरणीयं 8. थंभ (ख) 1. नरिदेण / नरिदेणं 2. मित्तेण / मित्ते 3. पुत्तेण / पुत्ते 4. नरिदेहि / नरिदेहिं / नरिदेहिं 5. मित्तेहि/मित्तेहिं/मित्तेहिं 6. पुत्तेहि/पुत्तेहिं/पुत्तेहिं 7. रज्जेण / रज्जेणं 8. विमाण / विमाणं 9. रज्जेहि / रज्जेहिं / रज्जेहिं 10. मायाअ / मायाइ / मायाए 11. विमाणेहि / विमाणेहिं / विमाणेहिँ 12. कण्णाअ / कण्णाइ / कण्णाए 13. मायाहि / मायाहिं / मायाहिँ 14. कण्णाहि/कण्णाहिं/कण्णाहिँ 15./ 16. तइ / तए / तुमे / तुम 17. मइ / मए / मे / ममए 18. ताअ / ताइ/ताए 19. अम्हेहि /अम्हाहि 20. तेहि/तेहिं/तेहिँ 122 Jain Education International हसिअव्वं /हसियव्वं /हसितव्वं /हसिदव्वं/ हसणीयं / आदि । हरिसिअव्वं/हरिसियव्वं/हरिसितव्वं /हरिसिदव्वं /हरिसणीयं / आदि । सयिअव्वं/सयियव्वं/सयितव्वं /सयिदव्वं /सयणीयं / आदि । हसिअव्वं /हसियव्वं /हसितव्वं /हसिदव्वं/ हसणीयं / आदि । हरिसिअव्वं /हरिसियव्वं /हरिसितव्वं /हरिसिदव्वं /हरिसणीयं / आदि । सयिअव्वं/सयियव्वं/सयितव्वं /सयिदव्वं /सयणीयं / आदि । जुज्झि अव्वं /जुज्झियव्वं /जुज्झितव्वं /जुज्झिदव्वं /जुज्झणीयं / आदि । उड्डिअव्वं/उड्डियव्वं/उड्डितव्वं/उड्डिदव्वं/उड्डणीयं /आदि। जुज्झिअव्वं/जुज्झियव्वं /जुज्झितव्वं /जुज्झिदव्वं /जुज्झणीयं / आदि । उल्लसि अव्वं/ उल्लसियव्वं/ उल्लसितव्वं/ उल्लसिदव्वं /आदि । उड्डिअव्वं /उड्डियव्वं/उड्डितव्वं/उड्डिड्दव्वं/ उड्डणीयं / आदि । लुक्किअव्वं/लुक्कियव्वं/लुक्कितव्वं/लुक्किदव्वं/लुक्कणीयं / आदि । उल्लसिअव्वं/उल्लसियव्वं/ उल्लसितव्वं/ उल्लसिदव्वं/आदि । लुक्किअव्वं/लुक्कियव्वं/लुक्कितव्वं/लुक्किदव्वं/लुक्कणीयं /आदि। खेलिअव्वं/खेलियव्वं/खेलितव्वं/खेलिदव्वं/खेलणीयं / आदि । हसिअव्वं /हसियव्वं /हसितव्वं /हसिदव्वं/ हसणीयं / आदि । अव्वं चेट्ठियव्वं चेतिव्वं/चेदिव्वं/चेट्ठणीयं / आदि । णच्चि अव्वं /णच्चियव्वं /णच्चितव्वं /णच्चिदव्वं /णच्चणीयं / आदि । चेट्ठिअव्वं/चेट्ठियव्वं/चेट्ठितव्वं चेदिव्वं/ चेट्ठणीयं / आदि । हरिसिअव्वं /हरिसियव्वं /हरिसितव्वं /हरिसिदव्वं /हरिसणीयं / आदि । For Personal & Private Use Only प्राकृत अभ्यास उत्तर पुस्तक www.jainelibrary.org
SR No.004209
Book TitlePrakrit Abhyas Uttar Pustak
Original Sutra AuthorN/A
AuthorKamalchand Sogani, Shakuntala Jain
PublisherApbhramsa Sahitya Academy
Publication Year2012
Total Pages192
LanguageHindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy