________________
3. थंभ
थंभन्त/थंभमाण
4. तुट्ट
तुट्टन्त/तुट्टमाण
थंभन्ताई/थंभन्ताइँ/थंभन्ताणि थंभमाणाइं/थंभमाणाई/थंभमाणाणि तुन्ताई/तुट्टन्ताई/तुट्टन्ताणि तुट्टमाणाई/तुट्टमाणाइँ/तुट्टमाणाणि . उड्डन्ताई/उड्डन्ताइँ/उड्डन्ताणि उड्डमाणाई/उड्डमाणाइँ/उड्डमाणाणि डरन्ताइं/डरन्ताइँ/डरन्ताणि डरमाणाइं/डरमाणाइँ/डरमाणाणि
5. उड्ड
उड्डन्त/उड्डमाण
6. डर
डरन्त/डरमाण
(क-5) क्रिया वर्तमान कृदन्त
1. णच्च णच्चन्त/णच्चमाण 2. उट्ठ उठ्ठन्त/उठ्माण 3. लज्ज लज्जन्त/लज्जमाण 4. हस हसन्त/हसमाण 5. डुल डुलन्त/डुलमाण 6. रूस रूसन्त/रूसमाण
आकारान्त में आकारान्त स्त्रीलिंग संज्ञाओ... परिवर्तन के समान प्रथमा एकवचन णच्चन्ता/णच्चमाणा णच्चन्ता/णच्चमाणा उठ्ठन्ता/उद्यमाणा उठ्न्ता/उद्यमाणा लज्जन्ता/लज्जमाणा लज्जन्ता/लज्जमाणा । हसन्ता/हसमाणा हसन्ता/हसमाणा डुलन्ता/डुलमाणा डुलन्ता/डुलमाणा रूसन्ता/रूसमाणा रूसन्ता/रूसमाणा
(क-6) क्रिया वर्तमान कृदन्त
वचन
1. सय
सयन्त/सयमाण
2. जग्ग जग्गन्त/जग्गमाण
3. बिह बिहन्त/बिहमाण
आकारान्त में आकारान्त स्त्रीलिंग संज्ञाओ परिवर्तन
के समान प्रथा सयन्ता/सयमाणा सयन्ता/सयन्ताउ/सयन्ताओ
सयमाणा/सयमाणाउ/सयमाणाओ जग्गन्ता/जग्गमाणा जग्गन्ता/जग्गन्ताउ/जग्गन्ताओ
जग्गमाणा/जग्गमाणाउ/जग्गमाणाओ बिहन्ता/बिहमाणा बिहन्ता/बिहन्ताउ/बिहन्ताओ
बिहमाणा/बिहमाणाउ/बिहमाणाओ थंभन्ता/थंभमाणा थंभन्ता/थंभन्ताउ/थंभन्ताओ
थंभमाणा/थंभमाणाउ/थंभमाणाओ चेट्ठन्ता/चे?माणा चेट्ठन्ता/चेन्ताउ/चेन्ताओ
चे?माणा/चे?माणाउ/चे?माणाओ हरिसन्ता/ हरिसमाणा हरिसन्ता/हरिसन्ताउ/ हरिसन्ताओ
हरिसमाणा/हरिसमाणाउ/हरिसमाणाओ
4. थंभ
थंभन्त/थंभमाण
5. चेट्ठ चेट्टन्त/चे?माण
6. हरिस हरिसन्त/ हरिसमाण
(ख) 1. पुत्तो 2. कुक्कुरो 3. रक्खसा 4. बालओ
लज्जन्तो/लज्जमाणो अच्छइ/अच्छए/आदि। बुक्कन्तो/बुक्कमाणो पलाइ/पलादि। कंपन्ता/कंपमाणा
अच्छन्ति/अच्छेन्ति/आदि। डरन्तो/डरमाणो रुवइ/रुवए/रुवदि/आदि।
106
प्राकृत अभ्यास उत्तर पुस्तक
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org