________________
सूरियपण्णत्ती
णमो अरिहंताणं णमो सिद्धाणं णमो आयरियाणं णमो उवज्झायाणं णमो लोए सव्वसाहूणं । तेणं कालेणं तेणं समएणं मिहिला णामं णयरी होत्था रिद्धत्थिमियसमिद्धा पमुइयजणजाणवया जाव पासादीया ४ ॥ तीसे णं मिहिलाए णयरीए बहिया उत्तरपुरत्थिमे दिसीभाए माणिभद्दे णामं चेइए होत्था वण्णओ । तीसे णं मिहिलाए णयरीए जियसत्तु णामं राया होत्था वण्णओ । तस्स णं जियसत्तुस्स रण्णो धारिणी णामं देवी होत्था वण्णओ । तेणं कालेणं तेणं समएणं तम्मि माणिभद्दे चेइए सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, परिसा पडिगया जाव राया जामेव दिसिं पाउन्भू तामेव दिसिं पडिगए ||१|| तेण कालेनं तेणं समएणं समणस्स भगवओ महावीरस्स जेट्टे अंतेवासी इंदभूई णामं अणगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंसठाणसंठिए वजरिसहणारायसंघयणे जाव एवं वयासी - कह मंडलाइ वञ्चइ १, तिरिच्छा किं च गच्छइ २ । ओभासद केवइयं ३, सेयाई किं ते संठिई ४ ॥ १ ॥ कहिं पडिहया लेखा ५, कहिं ते ओयसंटिई ६ । के सूरियं वरयए ७, कहं ते 'उदयसंठिई ८ ||२|| कहं कट्ठा पोरिसिच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छराणाई ११, कह संबच्छराइ य १२ ॥ ३ ॥ कहं चंदमसो बुडी १३, कया ते दोसिणा बहू १४ । केइ सिग्घगई बुत्ते १५, कहं दो सिणलक्खणं १५ ॥४॥ चयणोवबाय १७ उच्चत्ते १८, सूरिया कह आहिया १९ । अणुभावे के व संवृत्ते २०, एवमेयाइं वीसई ||५||२|| ढोवट्टी मुहुत्ताणं १, अद्धमंडलसंटिई २ । के ते चिणं परियर ३, अंतरं किं चरंति य ४ || ६ || उम्गाहद्द क्वइयं ५, केवइयं च विकंपइ ६ । मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ||७|| छप्पं च य सत्तेव य अट्ठ तिण्णि य हवंति पडिवत्ती । पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती ||८||३|| पडिवत्तीओ उदए, तहा अत्थमणेसु य । मियवाए कष्णकला, मुहुत्ताण गईइ ||९|| क्खिममाणे सिग्धगई, पविसंते मंदगईइ य । चुलसीइसयं पुरिसाणं, तेसिं च पंडिवन्तींओ || १० || उदयम्मि अट्ठ भणिया भेयग्धाए दुवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुंति तयम्मि पडिवती || ११||४|| आबलिय १ मुहुत्तग्गे २,
1
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org