SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्रज्ञप्ति सूत्र मंदरस्स पव्वयस्स पुरत्यिमेणं जहण्णए दुवालसमुहुत्ते दिवसे भवइ तया णं पञ्चस्थिमेणवि जण दुवालसमुहुत्ते दिवसे भवइ, जया णं पञ्चत्थिमेणं जहणए दुवालसमुहुत्ते दिवसे भवइ तया णं जंबुद्दीवे २ मंदरस्स० उत्तरदाहिणेणं उक्कोसिया अट्ठासमुहुत्ता राई भवइ, ता जया णं जंबुद्दीवे २ दाहिणढे वासाणं पटमे समए पडिवजइ तया णं उत्तरदेवि वासाणं पढमे समए पडिवज्जइ, जया णं उत्तरढे वासाणं पढमे समए पडिवज्जइ तया णं जम्बुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपञ्च्चत्थिमेणं अणंतरपुक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जग्बुद्दीवे २ मंदरस्स पव्वयस्स पुरन्धिमेणं वासाणं पढमे समए पडिवजइ तया णं पञ्च्चत्थिमेणवि वासाणं पढमे समए पडिवजह, जया णं पञ्चत्थिमेणं वासाणं पटमे समए पडिवज्जइ. तया णं जम्बुद्दीवे २ मंदरउत्तरदाहिणेणं अणंतरपच्छाकडकालसयं सि वासाणं पढ़ मे समए पडिवण्णे भवइ, जहा समओ एवं आवलिया आणापाणू थोवे वे मुहुत्ते अहोरते पक्खे मासे ऊऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणियव्वा, ता जया णं जम्बुद्दीवे २ दाहिणडे पढमे अयणे पडिवजइ तया णं उत्तरढेवि पढमे अयणे पडिवजइ, नया णं उत्तरडे पटमे अयणे पडिवज्जइ तया णं दाहिणेवि पढमे अयणे पडिवजइ, जया णं उत्तरढे पढमे अयणे पडिवज्जइ तथा णं जम्बुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमेणं अणंतरपुरखखडकालसमयं सि पढमे अयणे पडिबजइ, ता जया णं जम्बुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमेणं पढमे अयणे पडिवजह, तया णं पञ्चत्थिमेणवि पढमे अयणे पडिवजह, जया णं पच्चत्थिमेणं पढमे अयणे पडिवजइ तया णं जम्बुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाह्रिणेणं अणंतरपच्छाकडकालसमयंसि पहमे अयणे पडिवण्णे भवइ, जहां अयणे तहा संवच्छरे जुगे वाससए, एवं वाससहस्से वाससय सहस्से पुव्यंगे पुव्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे, ता जया णं जम्बुद्दीवे २ दाहिणड्ढे उस्सप्पिणी पडिवज्जइ तया णं उत्तरदेवि उस्सप्पिणी पडिवजह, जया णं उत्तरढे उस्सप्पिणी पडिवज्जइ तया णं जम्बुद्दीवे २ मंदरस्स पव्वयस्स पुरन्थिमपच्चत्थिमेणं णेवत्थि उस्सप्पिणी णेव अस्थि ओसप्पिणी अर्वाट्ठिए णं तत्थ काले पण्णत्ते समणाउसो !• एवं ओस्सप्पिणीवि । ता जया णं लवणे समुद्दे दाहिणढे दिवसे भवइ तया णं लवणसमुद्दे उत्तरढे॰ दिवसे भवइ, जया णं उत्तरढे दिवसे भवइ तया णं लवणसमुद्दे पुरत्थिमपच्चत्थिमेणं राई भवइ, जहा जम्बूद्दीवे २ तहेव जाव उस्सप्पिणी०, तहा धायइसंडे णं दीवे सूरिया उदीण० तहेव, ता जया णं धायइसंडे द.वे दाहिणढे २६ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy