SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ . चन्द्रप्रज्ञप्ति सूत्र वएज्जा ? तत्थ खलु इमाओ छ पडिवत्तीओ पण्णत्ताओ, तंजहा-तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं अण्णमण्णम्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएज्जा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च चउर्त.सं जोयणसयं अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति आहिताति वएज्जा एगे एवमाहंसु २, एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणत.सं जोयणसयं अण्णमण्णस्स अंतरं कट्ट सरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु ३, एवं एगं दीवं एगं समुदं अण्णमण्णस्स अंतरं कट ४, एगे 'दो दीवे दो समुद्दे अण्णमण्णस्स अंतरं कट्ट सूरिया चारं चरंति, आहिताति वएन्जा एगे एवमाइंसु ५, एगे "तिण्णि दीवे तिण्णि समुद्दे अण्णमंण्णस्स .. अंतरं कट्ट सूरिया चारं चरंति आहिताति वएजा एगे एवमाहंसु ६, वयं पुण एवं वयामो-ता पंच पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवड्माणा वा णिवड्डेमाणा वा सूरिया चारं चरंति० । तत्थ णं को हेऊ आहिएति वएजा १ ता अयण्णं जंबूदीवे २ जाव परिस्खेवेणं. पण्णत्ते, ता जया णं एए दुवे सूरिया सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरंति तया णं णवणउहजोयणसहस्साई छच्चचत्ताले जोयणसए अण्णमण्णस्स, अंतरं कट्ट चारं चरंति आहिताति वएजा, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, ते णिक्खममाणा सूरिया णवं संवच्छरं अयमाणा पढमंसि अहोरसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एए दुवे सूरिया अन्भितराणंतरं मंडलं उपसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छच्च पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चार चरंति आहिताति वएजा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगडिभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, ते णिक्खममाणा सूरिया दोच्चसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति, ता जयाणं एए दुवे सूरिया अम्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं णवणवई जोयणसहस्साई छच्चडकावण्णे जोयणसए णव य एगढिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा, तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिँ एगहिभागमुहुत्तेहिं अणे, दुवालसमुहुत्ता राई भवइ चउहिं एगहिभागमुहुत्तेहिं अहिया, एवं खलु एएणु Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004193
Book TitleChandra Pragnapti Surya Pragnapti Sutra
Original Sutra AuthorN/A
AuthorNemichand Banthiya, Parasmal Chandaliya
PublisherAkhil Bharatiya Sudharm Jain Sanskruti Rakshak Sangh
Publication Year2007
Total Pages98
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy