________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[२०८] / गाथा.||-|| ...... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
गाथांक [२०८]
दियाणं जाव आसाढाहिं नक्खत्तेणं जोगमुवागएणं जाव आरोग्गा आरोग्गं दारयं ।। पयाया॥२०८॥तं चेव सवं-जाव देवा देवीओ य वसुहारवासं वासिंसु, सेसं त चारगसोहणं माणुम्माणवणं-उस्सुक्कमाइयट्रिइवडियजूयवजं सर्व भाणिअवं ॥२०९ उसमे णं अरहा कोसलिए कासवगुत्ते णं, तस्स णं पंच नामधिजा एवमाहिजंति तंजहा-उसमे इवा, पढमराया इ वा, पढमभिक्खायरे इ वा, पढमजिणे इ वा, पढमतित्थयरे इवा ॥२१०॥ उसमे णं अरहा कोसलिए दफ्खे दक्खपइण्णे पडिरूवे अल्लीण भद्दए विणीए वीसं पुत्वसयसहस्साई कुमारवासमझे वसइ, वसित्ता तेवद्रिं पुष सहस्साइं रजवासमझे वसइ, तेवदि च पुत्वसयसहस्साई रजवासमझे वसमाणे * लेहाइआओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरि कलाओ, चउसटुिं । महिलागुणे, सिप्पसयं च कम्माणं, तिन्निवि पयाहिआए उवदिसइ, उवदिसित्ता
55453
दीप
अनुक्रम [२०४]
~ 98~