________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[११७] / गाथा.||-|| ...... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत
॥३२॥
सूत्रांक/
गाथांक [११७]
ओणं समए वा आचलिआए वा आणापाणुए वा थोवे वा खणे वा लवे वा मुहत्तेरा वा अहोरत्ते वा पक्खे वा मासे वा उउऐ वा अयणे वा संवच्छरे वा अन्नयरे वा दीहकालसंजोए, भावओ णं कोहे वा माणे वा मायाए वा लोभे वा भए वा पिज्जे वा दादोसे वा कलहे वा अब्भक्खाणे वा पेसुन्ने वा परपरिवाए वा अरइरई वा मायामोसे
वा मिच्छादसणसल्ले वा (ग्रं० ६००) तस्स णं भगवंतस्स नो एवं भवइ ॥ ११७॥ से णं भगवं वासावासवजं अट्ठ गिम्हहेमंतिए मासे गामे एगराइए नगरे पंचराइए वासीचंदणसमाणकप्पे समतिणमणिलेटुकंचणे समदुक्खसुहे इहलोगपरलोगअप्पडि-TE बड़े जीवियमरणे अनिरवकंखे संसारपारगामी कम्मसत्तुनिग्घायणदाए अब्भुट्ठिए। एवं च णं विहरइ॥ ११८॥ तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं १ उऊ वा (क० कि०, क• सु०) २ समसुहदुक्खे (क० कि०, क० ० ) ३० मरणा नि० (क० कि०, क० सु०)
दीप
अनुक्रम [१२४]
... अत्र बारसा-सूत्रस्य ६०० श्लोकाणि समाप्तानि
~69~