________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) ........... मूलं- सूत्र.[९९] / गाथा.||-|| ....... मुनि दीपरत्नसागरेण संकलित...."कल्प(बारसा)सूत्रम्" मूलम्
कल्प०
बारसो
प्रत
सूत्रांक/
गाथांक [९९]
आसत्तोसत्तविपुलवट्टवग्धारियमल्लदामकलावं पंचवण्णसरससुरभिमुक्कपुप्फपुंजोवयारकलिअं कालागुरुपवरकुंदुरुक्कतुरुक्कडझंतधूवमघमघंतगंधुडुआभिरामं सुगंधवरगंधिअं| गंधवट्टिभु नडनट्टगजल्लमल्लमुट्ठियवेलंबगकहगपाढगेलासगआरक्खगलंखमंखतूणइल्लतुंबवीणियअणेगतालायराणुचरिअं करेह कारवेह, करित्ता कारवेत्ता य जूअसहस्सं मुसलसहस्सं च उस्सवेह, उस्सवित्ता मम एयमाणत्तियं पच्चप्पिणेह ॥९९॥ तएणं ते| कोडुंबियपुरिसा सिद्धत्थेणं रण्णा एवंवुत्ता समाणा हट्ठा जाव हिअया करयल-जाव-पडि-2 सुणित्ता खिप्पामेव कुंडपुरे नगरे चारगसोहणंजाव उस्सवित्ता जेणेव सिद्धत्थे राया (खत्ति
ए) तेणेव उवागच्छंति, उवागच्छित्ता करयल जाव कट्ट सिद्धत्थस्स रण्णो एयमाणत्तियं । कापञ्चप्पिणंति ॥१०॥तएणं से सिद्धत्थे राया जेणेव अट्टणसाला तेणेव उवागच्छइ, उवा
१० पवम० (क० कि०) २ आइकखग (क० कि०)
दीप अनुक्रम [१००]
कटनAASARAN
॥२६॥
~ 57~