________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) ........... मूलं- सूत्र.[६३] / गाथा.||-|| ....... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
गाथांक [६३]
CASSES
रुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं अभितरिअं जवणिअं अंछावेइ. अंछावेत्ता नाणामणिरयणभत्तिचित्तं अत्थरयमिउमसूरगुत्थयं सेअवत्थपञ्चुत्थअं सुमउअं अंगसुहफरिसं विसिट्रं तिसलाए खत्तिआणीए भद्दासणं रयावेइ ॥६३॥रयावित्ता कोडंबिअपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी॥६४॥-खिप्पामेव भो देवाणुप्पिआ! अटुंगमहानि-1* मित्तसुत्तत्थधारए विविहसत्थकुसले सुविणलक्खणपाढए सद्दावेह ॥ तएणं ते कोडंबिअ-* पुरिसा सिद्धत्थेणं रण्णा एवं वुत्ता समाणा हट्टतुटू जाव-हियया, करयल जाव-पडिसुणंति
१५॥पडिसुणित्ता सिद्धत्थरस खत्तियस्स अंतिआओ पडिनिक्खमंति, पडिनिक्खमित्ता कुंडपुरं नगरं मज्झंमज्झेणं जेणेव सुविणलक्खणपाढगाणं गेहाई, तेणेव उवागच्छंति, उवागच्छित्ता सुविणलक्खणपाढए सद्दाविंति ॥६६॥तएणं ते सुविणलक्षण
१कुंडग्गामं (क० कि० क० सु०)
35343545
दीप
अनुक्रम [६५]
~ 44 ~