________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[३६] / गाथा.||१|| ....... मुनि दीपरत्नसागरेण संकलित...... कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
गाथांक [३६]
कल्प/यपीणरइअमंसलउन्नयतणुतंबनिदनहं,कमलपलाससुकुमालकरचरणकोमलवरंगुलिं, कुरु-14) ॥१२॥ विंदावत्तवट्टाणुपुत्वजंघे,निगूढजाणुं गयवरकरसरिसपीवरोरुं ,चामीकररइअमेहलाजुत्तकंत
विच्छिन्नसोणिचक्कं जच्चजणभमरजलयपयरउज्जुअसमसंहिअतणुअआइजलडहसुकुमाल-|| मउअरमणिज्जरोमराई नाभीमंडलसुंदरविसालपसत्थजघणं करयलमाइअपसत्थतिवलियमज्झं नाणामणिकणगरयणविमलमहातवणिज्जाभरणभूसणविराइयंगोवंगि, हारविरायंतकुं
दमालपरिणबजलजलिंतथणजुअलविमलकलसंआइयपत्तिअविभूसिएणंसुभगजालुजलेपण मुत्ताकलावएणं उरत्थदीणारमालियविरइएण कंठमणिसुत्तएण य कुंडलजुअलल्लसंतों
सोवसत्तसोभंतसप्पभेणं,सोभागुणसमुदएणं आणणकुटुंबिएणं कमलामलविसालरमणिजलोअणं कमलपज्जलंतकरगहिअमुक्कतोयं लीलावायकयपक्खएणं सुविसदकसिणघणसण्ह
१ मतुवंगिं क० कि०
दीप
अनुक्रम [३८]
~ 29~