________________
दशाश्रुत छेदसूत्र अन्तर्गत्
“कल्पसूत्रं (बारसासूत्र) (मूलम्) .......... मूलं- सूत्र.[७] / गाथा.||१|| .......... मुनि दीपरत्नसागरेण संकलित......"कल्प(बारसा)सूत्रम्" मूलम्
प्रत
सूत्रांक/
गाथांक
||२||
कल्प० । सुद्विय ५ सुप्पडिबुद्धे ६, रक्खिय ७ तह रोहगुत्ते ८ अ॥१॥ इसिगुत्ते ९ सिरिगुत्ते - वारसो ॥५३॥ १०, गणी अ बंभे ११ गणी य तह सोमे १२। दस दो अ गणहरा खलु, एए सीसा |
सुहत्थिस्स ॥२॥थेरेहितो णं अजरोहणेहिंतो णं कासवगुत्तेहिंतो णं तत्थ णं उद्देहगणे । नामंगणे निग्गए, तस्सिमाओ चत्तारि साहाओ निग्गयाओ, छच्च कुलाई एवमाहिजंति । से किं तं साहाओ ? साहाओ एवमाहिजंति, तंजहा-उदुंबरिज्जिया १, मासपूरिआ २, मइपत्तिया ३, पुणपत्तिया ४, से तं साहाओ, से किं तं कुलाइं ? कुलाई ४/ एवमाहिजंति, तंजहा-पढमं च नागभूयं, बिइयं पुण सोमभूइयं होइ । अह उल्लगच्छ । तइअं ३, चउत्थयं हत्यलिजं तु॥१॥ पंचमगं नंदिजं ५, छटुं पुण पारिहासयं ६ होइ। उद्देहगणस्सेए, छच्च कुला हुंति नायवा ॥२॥थेरेहिंतो णं सिरिगुत्तेहिंतो हारियसगुत्ते
१ पणपत्तिा (क० कि०, क० सु . )
दीप
अनुक्रम [२३३]
॥५३॥
~ 111~