SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ आगम (३७) “दशाश्रुतस्कन्ध" - छेदसूत्र-४ (मूल) ----------दशा[१०] --------- मूलं [१३] ---------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३४], छेदसूत्र - [४] "दशाश्रुतस्कन्ध" मूलं प्रत सूत्राक [५३] दीप अनुक्रम [११०] निवेदं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा जाब विष्पजहणिज्जा, विश्वावि खलु कामभोगा अधुवा अणिनिया असासया बला बयणधम्मा पुणरागमणिजा पच्छा पुर्व व गं अवस्सविष्पजहणिज्जा, जति इमस्स तवनियम जाच आगमिस्साणं जे इमे भवंति उग्गपुत्ता महामाउया जाच पुमत्ताए पचायंति, तत्व णं समणोवासए भविस्सामि अभिगतजीवाजीचे उचलहपृष्णपाचे जाव फामुएसणिजेणं असणपाणखाइमसाइमेणं पडिल्लाभेमाणे विहरिस्सामि, से तं साहू, एवं खलु समणाउसो ! निगंथो वा निम्मंथी वा निदाणं किया तस्स ठाणम्स अणालोइय जाच देवलोएम देवत्ताए उपवत्तारो भवंति, से णं ताओ देवलोगाओ आउपखएणं जाव आसमस्स सदति ?, तस्स ण तहपगारस्स पुरिसजातस्स जाच हला सहहिजा, सेणं सीलवयजावपोसहोचवासाई पडिक्जेजा, हता पडिकजेजा, से णं मुंडे भवित्ता आगाराओ अणगारिप पाइजा, णो इणट्टे समझे, से णं समणोचासए भवति अभिगयजीवाजीचे जाच पडिलाभेमाणे विहरति, से गं एयारूवेणं विहारेण विहरमाणे बहूणि चासाई समणोचासगपरियागं पाउणन ना आवासि उप्पणति वा अणुप्पञ्चसि वा बहूई भनाई पञ्जस्खाइ ना बहूई भनाई अणसणाए ठेदेनि ना आलोइयपडिकंते समाहिपत्ते कालमासे कालं किच्चा आण्णयरेसु देवलोएमु देवत्ताए उवक्त्तारो भवति, एवं खलु समणाउसो! नम्स निदाणम्स जमेयारूचे पात्रफरविवागे जं णो संचाएति सबओ मुंडे भवित्ता अगाराओ अणगारियं पञ्चइत्तए ।५३। एवं खलु समणाउसो ! मए धम्मे पण्णने जाब से य परकममाणे दिवमाणम्साएहि कामभोगेहिं निश्चयं गच्छेजा, माणुस्सगा खलु कामभोगा अधुवा जाच विप्पजहणिज्जा, दिवावि खलु कामभोगा अधुवा जाब पुणरागमणिजा, जइ इमस्स तय नियम जाच वयमपि आगमेसाणं जाई इमाई कुलाई भवंति नं०-अंतकुलाणि वा पंतकुलपणि वा तुच्छकुलाणि चा दरिदकुलाणि वा किविणकुत्लाणि चा भिक्खागकुलाणि या एएसि अण्णनरंसि कुलंसि पुमनाए पचायति, एस मे आयापरिवाए गुणीहडे भविस्सति, से तं साहू, एवं खलु समणाउसो ! निगांधो वा निगांधी वा नियाणं किंचा तस्स ठाणस्स अगालोइयत्रपतिकले सानं चेव से मुंडे भवित्ता आगाराओ अणगारियं पत्रइना!.हंता पाइजा. से णं नेणेष भवरगहणेणं सिझेला जाव सादुक्साणमंत करेजा ?, णो निणद्वे समझे, से गं भवनि जेमे अणगारा भगवंता इरिषासमिया जार भयारिए तेणं विहारेणं विहरमाणा बरं वासाई सामग्णपरियागं पाउणति त्ता आपाहंसि उप्पण्णंसि वा जाच भत्ताईन पचक्खाइनि?, हंना पञ्चसाईति, बहुई भत्ताई अणसणाए छेदेति ?. हंता छेदेति, छेदिता आलोइयपडिकने समाहिपने कालमासे कालं किच्चा अण्णतरेस देवलोएमु देवत्ताए उबबनारो भवंति, एवं समणाउसो ! नस्स नियाणम्स इमे एयारो पावफलविवागे जं गो संचाएति नेणेव भवग्गणेणं सिझेजा जाब सबदुस्खाणं अंत करेजा।५४ा एवं खलु समणाउसो! मए धम्मे पण्णत्ते इणमेव निग्गंथे पावयणे जाव से परक्कमेजा सबकामविरते सचरागविरते सबसगातीते सबसिणेहातिवंते सव्वचारित्तपरिवडे, तस्स णं भगवंतस्स अणुत्तरेण । नाणेणं अणुनरेणं दसणेणं जाव परिनिवागमम्गेणं अप्पाणं भावमाणम्स जणते अणुत्तरे निवाघाए निराचरणे कसिणे परिपुष्णे केवलवरनाणदंसणे समुपजेजा, नने णं से भगवं अरहा भवति जिणे केवाली सबष्णू समदरिसी सदेवमणुासुराए जाव बहुइ वासाई केबलिपरियागं पाउणति ना अप्पगो आउसेसं आभाएनि ता भत्तं पञ्चक्खाइ ना बहूई भन्नाई अगसणाए छेदेइ ना नओ पच्छा परमेहिं उसासनिस्सासेहि सिज्मति जाय सादुक्खाणमंत करेति, नएवं समणाउसो ! नस्स अगिदाणस्स इमेयारू कालाणे कलविचागे जं नेणेच भवम्गहणेणं सिजाति जाव सवदुक्खाणमंतं करेनि।५५। तते ण ते बहरे निग्गंधा य निग्मांधीओ य समणम्स भगवो महावीरम्स अंतिए एपमई सोचा निसम्म समणं भगवं महावीर बंदनि नमसंति ना तम्स ठाणस्स आलोएनि पडिकमंनि जाव अहारिहं पायच्छितं तचोकम्मं परिवति । ५६ । नेणं कालेणं कसमणे भगवं महावीरे रायगिहे नगरे गुणसिलए चेदए बहणं समगाणं बहूर्ण समणीर्ण बटूर्ण सायगाणं चरणं सावियाणं बरणं देवाणं वहणं देवीणं सदेवमणुयासुराए परिसाए मझगए एवं आइक्वड एवं भासह एवं पण्णवेश एवं परूवेद आयाति. ठाणनाम अज्झयसअट्ठ महउयं सकारणं समुनसत्वं सतभयं स्वागरण जाप भजो मजो उवदनिनिवेमि॥५॥आयानिस्थानाध्ययनं १०॥आयारनसाओ दशाश्रुनस्कंधच्छेदसूत्रान मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ३७) “दशाश्रुतस्कन्ध" परिसमाप्त: । ~150
SR No.004137
Book TitleAagam 37 DASHAA SHRUTSKANDH Moolam ev
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages17
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_dashashrutaskandh
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy