SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||५५९ || दीप अनुक्रम [५६०] JanEest प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) मूलं [५५९]-- मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३३], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया “मरणसमाधि” - मुहावडिएणं रसियं अभीयहियएणं ॥ ५५९ ॥ १७९४ ॥ कत्थह अइदुपिक्खो भीसणबिगरालघोरवयगोऽहं । आसि महंबिय वग्घो रुरुमहिसवराहविद्दवओ ।। ५६० ।। १७९५ ।। कत्थह दुबिहिपहिं रक्खसवेपालभूयरूवेहिं । छलिओ बहिओ य अहं मणुस्सजम्मम्मि निस्सारो ॥ ५६१ ॥ १७९६ ॥ पयइकुडिलम्मि कत्थइ संसारे पाविऊण भूयतं । बहुसो उद्वियमाणो मएवि बीहाविद्या सत्ता ।। ५६२ ।। १७९७ ॥ विरसं आरसमाणो कत्थइ रण्णेसु घाइओ अहह्यं । सावयगहणम्मि बणे भयभीरू खुभियचित्तोऽहं ॥ ५६३ ॥ ।। १७९८ ।। पत्तं विचित्तविरसं दुक्खं संसारसागरगएणं । रसियं च असरणेणं कर्यतदंतंतरगएणं ॥ ५६४ ॥ ।। १७९९ ।। तहया कीस न हायह जीवो जझ्या सुसाणपरिविद्धं । भल्लेकिकंकवायससएस ढोकिजए देहं ।। ५६५ ।। १८०० ॥ ता तं निखिणिकणं देहं मुत्तूण बच्चए जीवो। सो जीवो अविणासी भणिओ तेलुकदं दुष्प्रेक्ष्य भीषणविकरालधोरवदनोऽहम्। आसं महानपि च व्याघ्रो रुरुमहिपवराहविद्रावकः ॥ ५६० ॥ कचिदुर्विहितै राक्षसबैतालभूतरूपैश्छलितो नाहं मनुष्यजन्मनि निःसारः ॥ ५६१ ।। प्रकृतिकुटिले कचित्संसारे प्राप्य भूतत्वं बहुश उद्विजन् मयाऽपि भापिताः सत्त्वाः || ५६२ ॥ विरसमारसन् कचिदरण्येषु पातितोऽहम्। श्रापदगहने बने भयमीरुः क्षुब्धचित्तोऽहम् ॥ ५६३ ।। प्रातं विचित्रवि रसं दुःखं संसारसागरगतेन रसितं चाशरणेन कृतान्तदन्वान्तर्गतेन ॥ ५६४|| सदा कथं न हीयते जीवो यदा (तस्य) श्मशानपरिविद्धः शृगालवायसातेषु अटोक्यत देहः || ५६५ ॥ तत्तं निर्जित्य देहं मुक्त्वा व्रजति जीवः स जीवोऽविनाशी भणित त्रैलोक्यदर्शिभिः Far&Pate Uw On ~ 82~ www.m
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy