SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [५०७]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३, प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||५०७|| पइण्णय- महासमुद्दम्मि । हा ण गहिउत्ति काले झसत्ति संवेगमावण्णो ॥ ५०७॥ १७४२ ॥ अपाणं निंदतो उत्त- परीषहसो. दसए १०रिऊणं महनवजलाओ । सावजजोगविरओ भत्तपरिपणं करेसीय ॥५०८॥ १७४३ ॥ खगतुंडभिन्नदेहो दृतियरहमरणस- दूसहसूरग्गितावियसरीरो। कालं काऊण सुरो उबवन्नो एव सहणिज्जं ॥ ५०९॥ १७४४ । सो वानरजूहबई| माही तारे सुविहियाणुकंपाए । भासुरवरदिधरो देवो वेमाणिओ जाओ॥ ५१०॥ १७४५ ॥ तं सीहसेणग-। ॥१३१यवरचरियं सोऊण दुकरं रणे । को हु णु तवे पमायं करेज जाओ मणुस्सेसुं? ॥५११ ॥ १७४६ ॥ भुयग पुरोहियडको राया मरिऊण सल्लइवणम्मि । सुपसत्थगंधहत्थी बहुभयगय भेलणो जाओ ॥ ५१२॥ १७४७॥ है सो सीहचंदमुणिवरपडिमापडिबोहिओ सुसंवेगो। पाणवहालियचोरियअन्यभपरिग्गह नियत्तो ॥५१३ ॥ ॥ १७४८ ॥ रागदोसनियत्तो छट्ठक्खमणस्स पारणे ताहे। आससिऊणं पंडं आयवतत्तं जलं पासी ॥५१४॥ झटिति संवेगमापन्नः ॥ ५० ॥ आत्मानं निन्दयन् उत्तीर्य महार्णवजलात् । सावधयोगविरतो भक्तपरिज्ञामकार्षीत् ।। ५०८ ॥ खगतुण्डमिन्नदेहो दुस्सहसूर्याप्रितापितशरीरः । कालं कृत्वा सुर उत्पन्न एवं सहनीयम् ॥ ५०९॥ स वानरयूथपतिः कान्तारे सुविहितानुकम्पया । भासुरवरमोन्दिधरो देवो वैमानिको जातः ।।५१०॥ तत् सिंहसेनगजवरचरितं श्रुत्वा दुष्करमरण्ये । को नु तपसि प्रमादं कुर्यात् जातो मनुष्येषु ॥ ५११ ।। भुजगपुरोहितदष्टो राजा मृत्वा सल्लकीवने । सुप्रशस्तो गन्धहस्ती बहुभयगजभेषणो जातः ॥१३१॥ ॥ ५१२ ॥ स सिंहचन्द्रमुनिवरप्रतिमाप्रतियोधितः सुसंवेगः । प्राणवधालीकचौर्याब्रह्मपरिग्रहेभ्यो निवृत्तः ॥ ५१३ ॥ रागद्वेषनिवृत्तः दीप अनुक्रम [५०८] Jantistinanimdiana ~ 75~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy