________________
आगम
(33)
प्रत
सूत्रांक
||४८६||
दीप
अनुक्रम [४८७]
मुनि दीपरत्नसागरेण संकलित ....
Jan Edonations
“मरणसमाधि”
प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
मूलं [४८६]---
..आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
-
तव्हाए। निच्छिण्णेऽणवंत विंटियविस्सारणं कासि ॥ ४८३ | १७२१ || मुणिदेण विदिष्णस्स रायगिहि परीसहो महाघोरो जस्तो हरियंसविहसणस्स बुकं जिनिंदस्स ॥ ४८७ ।। १७२२ || रायगिहनिग्गया स्खलु पडिमा पडिवनगा मुणी थउरो । सीयविद्वय कमेणं पहरे पहरे गया सिद्धिं ॥ ४८८ || १७२३ ।। उसि तगर रहन्नग चंपा मसएस सुमणभद्दरिसी । खमसमण अज्जरक्खिय अचेल्लय पत्ते अ उज्रेणी ॥ ४८९ ॥ ॥ १७२४ ॥ अरईय जासूकरो (मूओ) भवो अ दुलहृयोहीओ । कोसंबीए कहिओ इत्थीए थूलभद्दरिसी | ।। ४९० ।। १७२५ ।। कुल्लहरम्मि य दत्तो चरियाई परीस हे समक्खाओ । सिट्टिसुयतिमिच्छणणं अंगुलदीवो | य वासम्मि || ४९१ ॥ १७२६ || गयपुर कुरुदत्तसुओ निसीहिया अष्टविदेस पडिमाए । गाविकुविएण दहो गयसुकुमालो जहा भगवं ॥ ४९२ ॥ १७२७ ॥ तो(दो) अणगारा धिज्जायाह कोसंबि सोमदत्ताई। पाओवगया |ज्ञायमानं विण्टिका विस्मरणमकार्षीत् ॥ ४८६ ॥ राजगृहे (मन्दिरे) (तत्र) महाघोरः परीवहो मुनिचन्द्रेण विदत्तः । हरिवंशविभूषणस्य जिनेन्द्रस्य यत्र वसनं । ४८७ || राजगृहनिर्गताः प्रतिमाप्रतिपन्ना मुनयश्चत्वारः । शीतविधूताः क्रमेण प्रहरे २ सिद्धिं गताः ॥ ४८८ ॥ उष्णे तगरायामनकञ्चम्पायां मशकेषु सुमनोभद्र ऋषिः । क्षमाश्रमणा आर्यरक्षिता अचेलकत्वे उायिन्याम् ।। ४८९ ।। अरतौ च जातिसूकरो मूको भव्यच दुर्लभो बोधिः । कौशाम्यां कथितः खियां स्थूलभद्र ऋषिः || ४९० ।। कुलकिरे च दत्तश्चर्यायाः परीषद्दे समाख्यातः । श्रेष्ठितचिकित्सनमकुलदीपच वर्षणे ॥ ४९१ ॥ गजपुरे कुरुदत्तसुतो नैयेधिक्यामटवीदेशे प्रतिमया । गोहेरकेण दग्धो गजसुकुमाको यथा भगवान् ॥ ४९२ ॥ द्वौ अनगारौ घिग्जातीयो कौशाम्च्यां सोमदत्तादी । पादपोपगतौ नदीनैषेधिक्यां सागरे क्षिप्तौ ॥ ४९३ ॥
For P&P O
~72~