SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||४५७|| दीप अनुक्रम [४५८] प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) मूलं [ ४५७]-- मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३३], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया Jan Edonational “मरणसमाधि” - सारा ॥ ४५७ ।। १६९२ ॥ से कण्हमरणदूसहदुक्ख समुप्पन्नति संवेगा । सुट्टियधेरसगासे निक्खता खायकितीया ॥ ४५८ ।। १६९३ ॥ जिट्टो चउदसी चउरो इकारसंगवी आसी । बिहरिय गुरुस्सगासे जसपड| हभरंतजियलोया ।। ४५९ ।। १६९४ ।। ते विहरिऊण विहिणा नवरि सुरद्धं कमेण संपत्ता । सोउं जिणनिवाणं भत्तपरिनं करेसीय ॥। ४६० ।। १६९५ घोराभिग्गहघारी भीमो कुंलग्गगहियभिक्खाओ । सत्तुंजयसेलसिहरे पाओगओ गयभवोघो ॥ ४६१ । १६९६ ॥ पुचविराहियवंतरउवसग्गस हस्समारुपन गिंदो । अविकंपो आसि मुणी भाईणं इकपासम्मि || ४६२ ।। १६९७ || दो मासे संपुष्णे सम्मं धिधणियबद्धकच्छाओ। ताव उवसग्गिओ सो जाव उ परिनिद्दुओ भगवं । ४६३ || १६९८ ॥ सेसावि पंडुपुत्ता पाओव इह मरतक्षेत्रेऽशेषरिपुदमनाः । पाण्डुनराधिपतनुजा जाता जयलक्ष्मीभर्त्तारः ॥ ४५७ ।। ते कृष्णमरणदुः सहदुःखसमुत्पन्नतीव्रसंवेगाः । सुस्थितस्थविरसकाशे निष्क्रान्ताः ख्यातकीर्त्तिकाः ।। ४५८ ॥ ज्येष्ठचतुर्दशपूर्वी चतस्र एकादशाङ्गविद आसन् । व्यहार्षुः | गुरुसकाशे यशः पटहचियमाणजीवलोकाः ।। ४५९ ।। ते विहृत्य विधिना नवरं सौराष्ट्र क्रमेण संप्राप्ताः । श्रुत्वा जिननिर्वाण भक्तपरिक्षामकार्षुश्च ॥ ४६० ॥ घोरामिमहधारी मीमः कुन्ताप्रगृहीतभिक्षाकः । शत्रुञ्जयशैलशिखरे पादयोपगतो गतभवौघः ॥ ४६१ ॥ पूर्वविराद्रव्यन्तरोपसर्गसहस्रमारुतनगेन्द्रः । अविकम्प आसीन्मुनिर्भ्रातृणामेकपार्श्वे ॥ ४६२ ॥ द्वौ मासौ संपूर्ण सम्यग्धृतिबाढबद्धकक्षाकः । तावदुपसर्गितः स यावत्तु परिनिर्वृतो भगवान् ॥ ४६३ ॥ शेषा अपि पाण्डुपुत्राः पादपोपगतास्तु निर्वृताः सर्वे । एवं धृतिसंपन्ना अन्ये Far P&Peale Use Only ~68~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy