________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [४४३]------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४४३||
CANCARNAGAR
सुक्कमहामाणसंसियमणेहिं । न कओ मणप्पओसो पीलिजतेसु जतमि ॥ ४४३ ॥ १६७८ ॥ तह धन्नसा-15 लिभा अणगारा दोवि तवमहिडीया । वेभारगिरिसमीवे नालंदाए समीवंमि ॥ ४४४ ॥ १६७९ ॥ जुअलसिलासंथारे पायवगमणं उवगया जुगवं । मासं अणूणगं ते वोसट्ठनिसहसवंगा ॥ ४४५ ॥ १६८०॥ सीयायवझडियंगा लग्गुद्धियमंसाहारुणि विणवा । दोवि अणुत्तरवासी महेसिणो रिद्धिसंपण्णा ॥ ४४६ ॥ १६८१॥ अच्छेरयं च लोए ताण तहिं देवयाणुभावेणं । अवि अढिनिवेसं पंकिब सनामगा हत्थी ॥ ४४७ ॥१६८२॥
जह ते समंसचम्मे दुबलविलग्गेवि णो सयं चलिया । तह अहियासेयर गमणे धेवंपिमं दुक्खं ।। ४४८ ॥ 51॥१६८३ ॥ अयलग्गाम कुटुंबिय सरदयसयदेवसमणयसुभदा । सबे उ गया खमगं गिरिगुहनिलय-181
नियच्छीय ।। ४४९ ॥ १६८४ ॥ ते तं तबोकिलंतं वीसामेऊण विणयपुवागं । उवलद्धपुषणपावा फासुपसु. यश्रेण पीड्यमानैः ॥ ४४३ ॥ तथा धन्यशालिभद्रौ अनगारौ द्वावपि तपोमहद्धिको । वैभारगिरिसमीपे नालन्दायाः समीपे ॥ ४४४ ॥ शिलायुगलसंस्तारके युगपत्पादपोपगमनमुपगतौ । मासमनूनं तौ निःसहव्युत्सृष्टसर्वाङ्गी ॥४४५|| शीतातपक्षपितानौ लमोद्धृत(भग्नास्थि)मांसनायुको विनष्टौ । द्वावपि अनुत्तरवासिनी महर्षी माद्धिसंपन्नौ जातौ ॥४४६।। आश्चर्य च लोके तयोस्तत्र देवताऽनुभावेन । अद्यापि पढ़े इवास्थिनिवेशं स्वनामको हस्तिनी (विद्यते ) ॥ ४४७॥ यथा तो समांसचर्मणि दुर्वलविलोऽपि देहे न स्वयं चलितौ तथाऽध्यासितव्यं गमने स्तोकमपीदं दुःखम् ।। ४४८ ॥ अचलगामे कौटुम्बिकाः सुरतिकशतकदेवश्रमणकसुभद्राः । सर्वेऽपि गताः क्षपणकं गिरिगुहानिलये ऽद्राक्षिषुः ।। ४४९ ॥ ते तं तपःवाम्यन्तं विश्रम्य विनयपूर्वम् । उपलब्धपुण्यपापाः प्रासुकं सुमहिमानमकापुरिह ॥ ४५० ॥
दीप
अनुक्रम
%
[४४४]
%
च.स.२२
JIVEdustainamain
Somjaneitheti
~66~