________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [४१५]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||४१५||
थिरपइन्नो सवाहारं महतणू य ॥ ४१५॥ १६६० ॥ तिविहोवसग्ग सहिउँ पडिमं सो अद्धमासियं धीरो।। ठाह य पुवाभिमुहो उत्तमधिइसत्तसंजुत्तो॥ ४१६ ॥ १६५१ ॥ सा य पगतंतलोहियमेयवसामंसलपरी(लंघ
रा)पट्टी । खजइ खगेहिं दूसहनिसहचंचुप्पहारहिं ॥ ४१७ ॥ १६५२ ॥ मसएहि मच्छियाहि य कीडीहिवि तमससंपलगाहिं । खजंतोवि न कंपद कम्मविवागं गणेमाणो ॥ ४१८ ॥ १६५३ ॥ रत्तिं च पयइविहसिय
सियालियाहिं निरणुकंपाहिं । उपसग्गिजद धीरो नाणाविहरूवधाराहिं ॥ ४१९ ॥ १६५४ ॥ चिंतेइ य खर-2 ४ करवयअसिपंजरखग्गमुग्गरपहाओ। इणमो न हु कट्टयरं दुक्खं निरयग्गिदुक्खाओ ॥ ४२० ।। १६५५ ॥ सावं च गओ पक्खो वीओ पक्खो य दाहिणदिसाए। अवरेणवि पक्खोवि य समार्फतो महेसिस्स ॥४२१
॥१६५६ ॥ तह उत्तरेण पक्खं भगवं अविकंपमाणसो सहइ । पडिओ य दुमासंते नमोत्ति वोत्तुं जिणिदाणं रशिखरे शिलातले निर्मले महाभागः । ग्युरसृजति स्थिरप्रतिज्ञः सर्वाहारं महातन च ॥ ४१५ ॥ विविधोपसर्गान सहित्वा प्रतिमा 18 सोऽर्द्धमासिकी धीरः । तिष्ठति च पूर्वाभिमुख उत्तमधृतिसत्त्वसंयुक्तः ॥ ४१६ ॥ सा च प्रगलवुधिरमेदवशामांसव्याप्ता पृष्ठिः। खाद्यते खगैः निसृष्टदुःसहच महारैः ॥ ४१७ ॥ मशकैर्मक्षिकामिश्च कीटिकाभिरपि मांससंप्रलमामिः । खाद्यमानोऽपि न कम्पते कर्म-| विपाकं गणयन् ॥ ४१८ ॥ रात्रौ च प्रकृति विहसितशृगालिकाभिर्निरनुकम्पाभिः । उपसर्यते धीरो नानाविधरूपधारिणीमिः ।। ४१९ ॥ चिन्तयति च खरककचासिपञ्जरखड्गमुद्रप्रहारात् । इदं नैव कष्टकर दुःखं नरकानिदुःखाच ॥ ४२० ॥ एवं च गतः पक्षो द्वितीयः पक्षध दक्षिणस्यां दिशि । अपरस्यामपि पक्षोऽपि च समतिकान्तो महर्षेः ॥४२॥ तथोत्तरख्या पक्षं भगवान् अविकम्पमानसः सहते ।।
दीप अनुक्रम
[४१६]
94-959
~62~