SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [४०१]------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया 50 प्रत सूत्रांक ||४०१|| कर छिंद ममत्तं सरीराओ ।। ४०१ ॥ १६३६ ॥ अन्नं इमं सरीरं अण्णो जीवुत्ति निच्छियमईओ । दुक्खपरीकेसकरं छिंद ममत्तं सरीराओ॥ ४०२ ॥ १६३७ ॥ जावइयं किंचि दुहं सारीरं माणसं च संसारे । पत्तो अणतखुत्तो कायस्स ममत्तदोसेणं ॥ ४०३ ॥१६३८ ॥ तम्हा सरीरमाई अम्भितर वाहिरं निरवसेसं । विंद| दममत्तं सुविहिय! जइ इच्छसि मुचिउ दुहाणं ॥ ४०४ ॥ १६३९ ॥ सवे उवसग्ग परीसहे य तिविहेण निजिMणाहि लहु । एएसु निजिएK होहिसि आराहओ मरणे ॥ ४०५ ॥ १६४० ॥ मा हु य सरीरसंताविओ अ तं झाहि अदृरुदाई। मुद्दवि रूवियलिंगवि अट्टरुहाणि रूवंति ॥ ४०६ ॥ १६४१ ।। मित्तसुयबंधवाइसु इट्ठा-12 गिटेसु इंदियत्धेसुं। रागो वा दोसो वा इसि मणेणं न कायवो ॥ ४०७ ।।१३४२॥ रोगायंकेसु पुणो विउ-18 SSC-CGRAMXNXN. दीप अनुक्रम [४०२] समं जन्मसदृशं न विद्यते दुःखम् । तस्माजरामरणकरं छिन्द्धि ममत्वं शरीरात् ।। ४०१॥ अन्यदिदं शरीरं अन्यो जीव इति निश्चितमसिकः । दुःखपरिग्रेशकरं छिन्द्धि ममत्वं शरीरात् ।। ४०२ ॥ यावकिश्चिदुःखं शारीरं मानसं च संसारे प्राप्तोऽनन्तकृत्वः कायस्य ममत्वदोषेण ।। १०३ ॥ तस्मात् शरीरादि अभ्यन्तरं बाह्यं निरखशेष (आश्रित्य) । छिन्द्धि ममत्वं सुविहित ! यदीच्छसि दुःखेभ्यो मोक्कुम् ।। १०४ ॥ सर्वानुपसर्गान परीपहांश्च निर्जय त्रिविधेन लघु । एतेषु निर्जितेषु भविष्यस्वाराधको मरणे ॥ ४०५॥ मा च शरीदारसंतापितच त्वमातरौद्रे ध्याय । सुपि निरूपितलिझान आर्त्तरौद्रे रोदयतः ॥ ४०६ ।। मित्रसुतवान्धवादिषु इष्टानिष्टेष्विन्द्रियार्थेषु । रागो वा द्वेषो या ईपदपि मनसा न कर्त्तव्यः ।। ४०७ ॥ रोगातङ्केषु पुनर्विपुलामु च वेदनासूदीर्णासु । सम्यगण्यासयन् इदं हदयेन । JanEluratianimmitianit ~ 60 ~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy