SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [२८५]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२८५|| ICI पइण्णय-18 मुझइ दुपरकारी जाणइ मग्गंति पावए किसि। विणिगृहितो निदं तम्हा आलोषणा सेया ॥२८॥१५२०॥ अभ्युपतं दसए १०८ अग्गिम्मि य उदयम्मि य पाणेसु य पाणयीयहरिएसुं । होइ मओ संथारो पडिवजा जो(जई) असंभंतो मरणं मरास- २८६ ॥ १५२१ ॥ नवि कारणं तणमओ संधारो नवि य फासुपा भूमी। अप्पा खलु संथारो होइ विसुद्धो सस्तार माही मरंतस्स ।। २८७ ॥१५२२ ॥ जिणवयणमणुगया मे होउ मई प्राणजोगमल्लीणा । जह तम्मि देसकाले अमृद- जन |सको पए देहं ॥ २८८ ॥ १५२३ ॥ जाहे होइ पमत्तो जिणवयणरहिओ अणापत्तो । ताहे दियचोरा करेंति|| नमहिमा तवसंजमविलोमं ।। २८९ ॥ १५२४ ॥ जिणवयणमणुगयमई जबेलं होइ संवरपविट्ठो। अग्गी व वायसहिओ समूलडालं डहाइ कम्मं ॥ २९० ॥ १५२५ ।। जह डहाइ वायसहिओ अग्गी हरिएवि रुक्खसंघाए। तह पुरि-1 ॥१५॥x दीप अनुक्रम [२८५] 44444 गुरुभ्यः नैव तयाराधका भवन्ति ॥२८४॥ शुद्धयति दुष्करकारी जानाति मार्गमिति प्राप्नोति कीर्तिम् । विनिगूहयन् निन्दा तस्मादालोचना श्रेयसी ।। २८५ ।। अनी च उदके च प्राणेषु च प्राणवी जहरितेषु । भवति मृतस्य संस्तारकः प्रतिपद्यते यदि असंभ्रान्तः ।। २८६ ॥ नैव कारणं तृणमयः संस्तारकः नापि च प्रासुका भूमिः । आत्मा खलु संस्तारको भवति विशुद्धो म्रियमाणस्य ॥ २८७ ॥ जिनवचनानुगता| ध्यानयोगाश्रिता मम मतिर्भवतुं । यथा तस्मिन्नवसरेऽमूढसंझो देहं त्यजेयम् ॥ २८८ ॥ यदा भवति प्रमत्तः जिमवचनरहितः परायत्तः। तदा इन्द्रियचौराः कुर्वन्ति तपःसंयमप्रातिकूल्यम् ॥ २८९ ।। जिनवचनानुगतमतिः यस्यां वेलायां भवति संवरप्रविष्टः । वातसहितः का॥११५॥ अनिरिख समूलडालं कर्म दद्दति ॥ २९ ॥ यया वातस हितोऽग्निः हरितानपि वृक्षसहातान् । दहति तथा पुरुषकारसहितो शानी | Jimthitmanmadhana ~ 43~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy