SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [२६९]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२६९|| दीप पडण्णय- धीरा ॥ २६॥१५०४ ॥ जइ ताव ते सुपुरिसा आयारोवियभरा निरवयक्खा । गिरिकहरकंदरगया साहंति | गया साहात उत्तमार्थ दसए १०पाय अप्पणो अटुं ॥ २७० ॥ १५०५ ॥ जह ताव सावयाकुलगिरिकंदरविसमंदुग्गमग्मेसु । घिदधणिययद्धकच्छादा सिद्धिः मरणस- साहति य उत्तम अदृ ।। २७१ ॥ १५०६॥ किं पुण अणगारसहायगेण वेरग्गसंगहबलेणं । परलोएण ण सका। परिकर्म माही संसारमहोदहि तरिउ ? ।। २७२ ॥ १५०७॥ जिणवयणमप्पमेयं महुरं कन्नामयं सुणताणं । सका हसार मज्झा साहेउं अप्पणो अहूँ ।। २७३ ।। १५०८ ॥ धीरपुरिसपण्णतं सप्पुरिसनिसेवियं परमघोरं । धन्ना मिला॥११४॥ तलगया साहिती अपणो अटुं ॥ २७४ ॥ १५०९ ॥ याहेइ इंदियाई पुरमकारियपट्टचारिस्स । अकयपरि कम्म कीवं मरणेसु अ संपउत्तंमि ॥ २७५ ॥ १५१० ॥ पुखमकारियजोगो समाहिकामोऽवि मरणकालम्मि । टून भवह परीसहसहो विसयसुहपराइओ जीवो ॥ २७६ ॥ १५११ ॥ पुर्वि कारिपजोगो समाहिकामो य मर-10 उपदेशावलम्बका धीराः विदः नथाऽऽराधयन्ति ॥ २६९ ॥ यदि तावते सुपुरुषा आत्मारोपितभाराः निरपेक्षा गिरिकुहरकन्दरागताः साधयन्ति चात्मनोऽर्थम् ।। २७० ॥ यदि तावद् श्वापदाकुलगिरिकन्दराविषमदुर्गमार्गेषु । बाढं धृतिवद्धकपडाः उत्तमार्थ साधयन्ति ॥२७१॥ किं पुनरनगारसहायकेन वैराग्यसमाहवलेनापरलोकेन न शक्यः संसारमहोदधिस्तरीतुम् ॥ २७२ ॥ जिनवचनमप्रमेयं मधुरं कर्णामृतं शृण्वता साधुमध्ये आत्मनोऽर्थः साधयितुं', शक्य एच ॥२७३॥ धीरपुरुषप्रजप्तं सत्पुरुषनिसेवितं परमधोरं। आत्मनोऽर्थ धन्याः | शीलातलगताः साधयन्ति ॥ २७५ ।। बाधयन्ति इन्द्रियाणि पूर्व अकारितप्रतिष्ठाचारितस्य अकृतपरिकर्माण वीर्य मरणे सम्प्रयुक्ते ॥११४॥ ॥ २७५ ।। पूर्वमकृतयोगः समाधिकामोऽपि मरणकाले। न भवति परीपहसहः विषयसुखपराजितो जीवः ॥ २७६ ।। पूर्व कृतयोगः । DW INI अनुक्रम [२६९] 9- ~ 41~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy