SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [२४७]------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२४७|| मा बहसो। आहारिया य परिणामिया य न य तेसु नित्तोऽहं ॥ २५७ ॥ १४८२ ॥ आहारनिमित्तेणं मच्छा!! वतिऽणत नरयं । सचित्ताहारविहिं तेण ज मणसाऽवि निच्छामि ॥ २४८ ॥ १४८३ ॥ तणकटेण व अग्गी| ४ालवणसमुद्दो नईसहस्सेहिं । न इमो जीवो सक्को तिप्पे कामभोगेहि ॥ २४९॥१५८४ ॥ लवणयमुहसामाणो दादप्परो धणरओ अपरिमिजो। न हुसको तिप्पेउं जीवो संसारियसुहेहिं ।। २९० ॥ १४८५ ।। कप्पतरूसंभ-18 वसु य देवुत्तरकुरुवंसपमूएसुं। परिभोगेण न तित्तो न प नरविजाहरसुरेसं ॥२५१ ॥ १४८६ ॥ देविंद-13 |चकवहितणाई रवाई उत्तमा भोगा । पत्ता अर्णतखुत्तो न यऽहं तित्तिं गओ तेहिं ।। २५२ ॥ १४८७ ।। पप वीरुकछुरसेसु य सामु महोदहीसु बहुसोवि । उववतो न य ताहा छिन्ना ते सीयलजलेहि ॥ २५ ॥ ॥१४८८ ॥ तिविहेणवि सुहमउलं जम्हा कामरइबिमयसुक्खाणं । यसोऽवि समणुभूयं न य तुह तण्हा आहारिताच परिणामिताश्च न च तैस्तृप्तोऽहं ।। २४७ ।। आहारनिर्मिनन मत्स्या प्रजन्ति अनुत्तरं नरकं । सचित्ताऽऽहारविधि तेन तु | मनसापि नेच्छामि ॥ २४८ ॥ तृणकावैरपिरिव नदीसहः लवणसमुद्र इव । नायं जीवः शक्यः तर्पयितुं कामभोगेः ॥ २४९ ॥ लवVणमुखसमानः दुप्पूरः धनरयोऽपरिमेयः । नैव शक्यः तर्पयितुं जीवः सांसारिकसुम्यः ।। २५० ॥ कल्पतरूसम्भवः देवकुरुत्तरकुरुप४ सूतैः । परिभोगेर्न तृप्तः न च नरविद्याधरमुरभवजैः ।। २५१ ॥ देवेन्द्रचक्रवर्तित्वानि राज्यानि उत्तमा भोगाः । प्राप्ता अनन्तकृत्वः | &ान चाहं तृप्रिगतस्तैः ॥ २५२ ॥ पक्षीरेक्षुरसेषु च स्वादु' 'महोदधिषु बहुशोऽपि । उत्पन्नो न च तृष्णा छिन्ना तब शीतलजलैः | M॥२५३ ॥ त्रिविधेनापि सुखमतुलं यस्मात् कामरतिविषयसौल्यैः । बहुशोऽपि समनुभूनं न च तव तृष्णा परिभिडन्ना ॥ २५५ ।। दीप ACCOCCANC+ अनुक्रम [२४७] JinEntimanmdhana ~ 38~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy