SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||२३२|| दीप अनुक्रम [२३२] JE “मरणसमाधि” - प्रकीर्णकसूत्र १० (मूलं + संस्कृतछाया) - मूलं [२३२]--- मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया सर्व अमग्ग (गृह) माणेणं । जं किंचि कयमकळं आलोए तं जहावतं ॥ २३२ ॥ १४६७ ॥ सर्व पाणारंभ पञ्चक्खामित्ति अलियवयणं च । सर्व अदिन्नदाणं अन्यंभपरिग्गहं चैव ॥ २३३ ॥ १४६८ ॥ सवं च असणपाणं चउविहं जाय बाधिरा उबही । अभितरं च उबहिं जावज्जीवं वोसिरामि ॥ २३४ ॥ १४६९ || कंतारे दुभिक्खे आपके वा महया समुत्पन्ने । जं पालियं न भग्गं तं जाण पालणामुद्धं ॥ २३५ ॥। १४७० ॥ रागेण व दोसेण व परिणामेण व न दूसियं जं तु । तं खलु पञ्चक्खाणं भावविशुद्धं मुणेपवं ॥ २३६ ॥। १४७१।। पीयं थणअच्छीरं सागरसलिलाउ बहुयरं हुजा । संसारे संसरंतो माऊणं अन्नमन्नाणं ॥ २३७ || १४७२ ॥ नत्थ किर सो पएसो लोए बालग्गकोडिमित्तोऽवि । संसारे संसरंतो जत्थ न जाओ मओ वाऽवि || २३८|| १४७३।। चुलसीई किर लोए जोणीणं पमुह सयसहस्साई । इकिकमि य इसो अनंतखुत्तो समुत्पन्नो ॥ २३९ ॥ सर्वमगृहयता यत्किचिदपि अकार्यं कृतं तद्यथावृत्तमालोचयेत् ॥ २३२ ॥ सर्व प्राणारम्भं प्रत्याख्यामीति चालीकवचनं च । सर्वमदत्तादानमब्रह्म परिग्रहं चैव ॥ २३३ ॥ सर्वच अशनपानं चतुर्विधः यच बाह्योपधिः (तं)। अभ्यन्तरं च उपधिं यावज्जीवं व्युत्सृ जामि || २३४ ॥ कान्तारे दुर्भिक्षे आतङ्के वा महति समुत्पन्ने । यत्पालितं न भयं तत् (प्रत्याख्यानं ) जानीहि पालनाशुद्धम् ||२३५|| रागेण वा द्वेषेण वा परिणामेन वा न दूषितं यत्तु । तत्खलु प्रत्याख्यानं भावविशुद्धं ज्ञातव्यम् ॥ २३६ ॥ पीतं स्तनक्षीरं सागरसलिलाद् बहुतरं भवेत् । संसारे संसरता मातृणां अन्यान्यासाम् || २३७ ॥ नास्ति किल स प्रदेशो लोके बालामकोटीमात्रोऽपि । संसारे संसरन यत्र न जातो मृतो वाऽपि ॥ २३८ || चतुरशीतिः किल लोके यो निप्रमुखाणि शतसहस्राणि । एकैकस्मिंश्रेतोऽनन्तकृत्वः समुत्पन्नः ॥२३९॥ Far PP Use Only ~36~ www.by.g
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy