SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (३३) “मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया) -------------- मूलं [१५८]---------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||१५८|| *-0-4500---141-44-7 % पर्य नाऊणं ओवायं नाणदंसणचरित्ते । धीरपुरिमाणुचिन्नं करिति सोहिं सुयसमिदा ॥ १५८ ॥ १३९३ ॥! अभितरवाहिरियं अह ते काकण अप्पणो सोहिं । निविहण तिविहकरणं निविहे काले बिघडभाया ॥१५॥ ४। १३९४ ॥ परिणामजोगसुद्धा उवहि विधेगं च गणविसांग प। अजाइयउबस्सयवजणं च विगई विवगं च | H॥१६० ॥ १३९५ ॥ उम्गम उपायणएसणाविसुद्धिं च परिहरणसुद्धिं । सन्निहिसंनिचयंमि य तववेयावचक-16 रणे य ॥१६१ ॥ १३१६ ॥ एवं करंतु सोहिं नवसारयमलिलनहयलसभावा । कमकालदवपजवअत्तपरजोन ४ोगकरणे य ॥ १६॥१३९७ ॥ तो ते कयसोहीया पच्छिते फासिए जहाथाम । पुप्फावकिन्नयम्मि य तवम्मि जुत्ता महासत्ता ॥ १६३ ॥ १३९८ ।। तो इंदियपरिकम्मं करिति विसयसुहनिम्गहसमत्था । जयणाइ अप्प-| मत्ता रागहोसे पयणुयंता ॥ १६४ ॥ १३९९ ।। पुधमकारियजोगा समाहिकामावि मरणकालम्मि । न भवति । ज्ञात्वा औषयिक ज्ञानदर्शनचारिपु । धीरपुरुषानुचीणी शुद्धिं कुर्वन्ति भुनसमृद्धाः ।। १५८ ॥ अभ्यन्तरां बाह्यां चाय ते कृत्वाऽऽत्मनः शुद्धिं । त्रिविधेन विविधकरणेन त्रिविधे काले विकटभावात् ॥१५९|| शुद्धपरिणामयोगाः उपधिविवेकं च गणविसर्ग च । आर्याया उपा-16 श्रयवर्जनं च विकृति विवेक च ।। १६० ॥ उद्मोत्पादनपणाविशुद्धिं च परिहरणशुद्धि । सन्निधिसन्निचये च तपोवैयावृत्यकरणे च 81॥ १६१ ।। एवं कुर्धन्तु शुद्धिं नवशारदसलिलनभसलवभावाः । कमकालद्रव्यपर्यायात्मपरयोगकरणेषु च ॥ १६२ ॥ ततस्ते कृतशुपाशिकाः प्रायश्चित्तानि पवा यथास्थाम । पुप्पावकीर्ण के च तपसि युक्ताः महासत्त्वाः ॥ १६३ ॥ तत इन्द्रियपरिकर्म कुर्वन्ति विषयमुखपानिप्रहसमर्थाः । यतनायामप्रमत्ताः रागद्वेषौ प्रतनूकुम्नः ॥ १६४ ॥ पूर्वमकृतपरिकर्मयोगाः समाधिकामा अपि मरणकाले । न भवन्ति। दीप अनुक्रम [१५८] %9564% ~ 26~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy