________________
आगम
(३३)
“मरणसमाधि” - प्रकीर्णकसूत्र-१० (मूलं+संस्कृतछाया)
-------------- मूलं [१४३]------- मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [३३], प्रकीर्णकसूत्र - [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया
*
%
प्रत सूत्रांक ||१४३||
%
दीप
पत्थेसु पुच्छणिजाणं । नाणेण जोऽवयारे सिद्धिपि गएसु सिद्धसु ॥ १४३ ॥ १३७८ ॥ किं इत्तो लट्ठया अच्छेरययं व सुंदरतरं वा? । चंदमिव सबलोगा बहुस्सुयमुहं पलोयंति ॥ १४४ ॥ १३७९ ॥ चंदाउ नीइ जुण्हा बहुस्सुयमुहाओ नीइ जिणवयणं । जं सोऊण सुविहिया तरंति संसारकतारं ।। १४५ ॥ १३८० ॥ चउदसपुबधराणं ओहीनाणीण केवलीणं च । लोगुत्तमपुरिसाणं तेसिं नाणं अभिन्नाणं ॥ १४६ ॥ १३८१ ॥ नाणेण |विणा करणं न होइ नाणंपि करणहीणं तु । नाणेण य करणेण य दोहि वि दुक्वक्वयं होई ॥१४७॥१३८२।। दढमूलमहाणंमिवि वरमेगोवि सुयसीलसंपण्णो । मा हुसुयसीलविगला काहिसि माणं पचयणम्मि ॥१४८ ॥ १३८३ ।। तम्हा सुयम्मि जोगो कायरो होइ अप्पमत्तेणं । जेणऽप्पाण परंपि य दुक्खसमुद्दाओ तारेह ॥ १४९ ।। १३८४ ॥ परमत्थम्मि सुदिढे अविणटेस तवसंजमगुणेसु । लम्भइ गई विसुद्धा सरीरसारे| प्रच्छनीयेभ्यः । ज्ञानेन येऽवतारयति सिद्धिमपि गतान् सिद्धान् ॥ १४३ ॥ किमितो लप्टतरमाश्चर्यकारकं वा सुन्दरतरं वा ? । चन्द्रमिव सर्वलोका बहुश्रुतमुखं प्रलोकन्ते ।। १४४ ॥ चन्द्रात् निर्गच्छति ज्योत्स्ना बहुश्रुतमुखान् निर्गठति जिनवचनं । यत् श्रुत्वा सुविहितास्तरन्ति संसारकान्तारं ॥ १४५ ॥ चतुर्दशपूर्वधराणां अवधिहानिनां केवलिनां च । लोकोत्तमपुरुषाणां तेषां ज्ञानमभिज्ञानम् ।। १४६ ॥ ज्ञानेन विना करणं न भवति ज्ञानमपि करणहीनं तु । शानेन च करणेन च द्वाभ्यामपि दुःखक्षयो भवति ॥ १४७ ।। दृढमूलमहाजने| पि एकोऽपि श्रुतशीलसंपन्नो वरं । श्रुतशीलविकलान मा मानं प्रबचने कार्षीः ॥ १४८ ॥ तस्मान् श्रुते योगः कर्तव्यो भवत्यप्रमत्तेन ।। येनात्मानं परमपि च दुःखसमुद्रात् तारयति ॥ १४९ ॥ परमार्थे सुदृष्टे अविनष्टेषु तपःसंयमगुणेषु । लभ्यते गतिविशुद्धा शरीरसारे ||
*
*
अनुक्रम [१४३]
JAMERaatitimeiratistic
~ 24~