SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (33) प्रत सूत्रांक ||१०६ || दीप अनुक्रम [१०६] “मरणसमाधि” - प्रकीर्णकसूत्र - १० ( मूलं + संस्कृतछाया) मूलं [१०६]--- मुनि दीपरत्नसागरेण संकलित. .. आगमसूत्र - [ ३३ ], प्रकीर्णकसूत्र [१०] "मरणसमाधि" मूलं एवं संस्कृतछाया पइण्णय दसए १० मरणस माही ॥ १०३ ॥ Ja Education matin ॥१०५॥१३४० ॥ अत्तंपरजोगेहि य एवं समुवट्ठिए पओगेहिं । अमुगेहि य अमुगेहि य अमुपगसंठाणकरणेहिं | ॥ १०६ ॥ १३४९ ॥ वण्णेहि य गंधेहि य सहफरिसरसरूवगंधेहिं । (सदेहि य रसफरिसठाणेहिं पडि सेवणा ४ कया पज्जवेहिं कया जेहि य जहिं च ॥ १०७॥१३४२ ॥ जो जोगओ अपरिणामओ अ दंसणचरित अइयारो । छट्ठाण बाहिरो वा छट्टाणभंतरो वावि ॥ १०८ ॥ १३४३॥ तं उज्जुभावपरिणउ रागं दोसं च पयणु काऊणं । तिविद्देण उद्धरिखा गुरुपामूले अगूहिंतो ॥ १०९ ॥ १३४४ ॥ नवि तं सत्थं च विसं च दुप्पउत्तुव कुण पालो । जंतंव दुष्पउ सप्पुष पमाइणो कुद्धो ॥ ११० ॥ १३४५ ॥ जं कुणइ भावसलं अणुद्धियं उत्तमकालम्मि | दुल्लवोहीयतं अनंतसंसारियतं च ॥ १११ ॥ १३४६ ॥ तो उद्धरंति गारवरहिया मूलं पुणभ वलयाणं । मिच्छादंसणमल्लं मायासलं नियाणं च ॥ ११२ ॥ १३४७ ॥ रागेण व दोसेण व भएण हासेण आलोचयेत् सुविहितः क्रमकालविदीन् अभिन्दानः ॥ १०५ ॥ आत्मपरयोगाभ्यां चैवं प्रयोगैः समुपस्थिते । अभुकैरमुकैश्च अमुकैः संस्थानकरणैः ॥ १०६ ॥ वर्णैश्च गन्धेन शब्दस्पर्शरसरूपगन्धैः शब्दैश्व रसस्पर्शस्थानेः) । प्रतिसेवना कृता या पर्यवैः कृता ययंत्र च | ॥१०७॥ यो योगतोऽपरिणामतश्च दर्शनचारित्रातिचारः । पद्स्यान्या यासो वा पद्स्थान्या अभ्यन्तरो वापि ॥१०८॥ तरजुभावपरिणतो ४ रागं द्वेषं च प्रतनुकौ कृत्वा । त्रिविवेनोद्धरेत् गुरुपादमूले अगूहयन् ॥ १०९ ॥ नैव तत् शस्त्रं च विपं च दुष्प्रयुक्तो वा करोति बैता लः । यत्रं वा दुष्प्रयुक्तं सर्पो वा प्रमादिनः क्रुद्धः ॥ ११०॥ वत् करोति भावशल्यमनुद्धृतमुत्तमार्थकाले । दुर्लभवोधिकत्वं अनन्तसंसारि- ५३ ॥ १०३ ॥ * कत्वं च ॥ १११ ॥ तत उद्धरन्ति गौरवरहिता मूलं पुनर्भवतानां मिथ्यादर्शनशल्यं मायाशस्यं निदानं च ॥ ११२ ॥ रागेण वा द्वेषेण वा For Only शल्यो द्वार: ~ 19~
SR No.004133
Book TitleAagam 33 MARAN SAMAADHI Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages98
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_maransamadhi
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy