SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------ मूलं [३०५]------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया इसिवालियस्स भाई सुरवस्थयकारयस्स वीरस्स। जेहिं सयाधुवंता सबे इंदा पवरकित्ती ॥३०५॥१२३३॥ इसिवा० तेसिं सुरासुरगुरू सिद्धा सिद्धिं उवणमंतु ॥ ३०६ ॥१२३४॥ भोमेजवणयराणं जोइसियाणं विमाणवासीणं । देवनिकाया णं (णंदउ) थवो सहस्सं [समत्तो] अपरिसेसो ॥ ३०७॥१२३५॥ देविंदत्ययपइण्णं सस्मत्तं ॥९॥ प्रत सूत्रांक ||३०५|| दीप अनुक्रम नवासिनश्च । ऋषिपालितमतमहिताः कुर्वन्ति महिमानं जिनेन्द्राणाम् ॥ ३०४ ॥ ऋषिपालिताय भद्रं वीरस्य सुरखरस्तवकारकाय । ४ येन सदा सुतिकारकाः सर्वे इन्द्राः परिकीर्तिताः (प्रवरकीर्तिताः) ॥ ३०५ ॥ कपिपालिताव भद्रं वीरस्य मुरवरस्य स्तवकारकाय । तेषां सुरासुराणां गुरवः सिद्धाः सिद्धिमुपनयन्तु ॥३०६।। भौमेयन्यन्तराणां ज्योतिष्काणां विमानबासिना । देवनिकायानां स्तवः [सहसा] अपरिशेषः समाप्तः ।। ३०७ ॥ इति देवेन्द्रस्तवः॥ [३०५] JAMERustinianimasana मुनिश्री दीपरत्नसागरेण पुन: संपादित: (आगमसूत्र ३२) "देवेन्द्रस्तव" परिसमाप्त: । ~ 44 ~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy