________________
आगम
(३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------- मूलं [२८२]------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
EX
%
प्रत सूत्रांक ||२८||
%
प्रकीर्णकद- सघणं तं संठाणं तहिं तस्स ॥ २८२ ॥ १२१० ॥ दीहं वा हस्सं वाजं संठाणं हविन चरमभवे । तत्तो तिभाशके ९देगहीणी सिद्धाणोगाहणा भणिया ॥ २८३ ॥ १२११ ।। तिनि सया छासट्टा धणुत्तिभागो अ होइ बोद्धबो। स्थानाववेन्दस्तवे एसा खलु सिद्धाणं पक्कोसोगाहणा भणिया ॥ २८४ ॥ १२१२॥ चत्तारि य रयणीओ रपणी तिभागणिया |
गाहादि प योद्धषा । एसा खस्लु सिद्धाणं मज्झिमओगाहणा भणिया ॥ २८५ ॥ १२१३ ॥ इका य होइ रयणी अहेव | य अंगुलाई साहीपा । एसा खलु सिद्धाणं जहण्णओगाहणा भणिया ॥ २८६ ॥ १२१४ ॥ ओगाहणाइ सिद्धा भवतिभागेण हुंति परिहीणा । संठाणमणित्यंत्थं जरामरणविप्पमुकाणं ॥ २८७ ॥ १२१५ ॥ जस्थ य एगी| सिद्धो तत्थ अर्णता भवक्खयविमुक्का । अनुन्नसमोगाढा पुट्टा सबै अलोगते ॥ २८८ ॥ १२१६ ॥ असरीरा जीवघणा उचउत्ता दसणे य नाणे य । सागारमणागारं लकवणमेयं तु सिद्वाणं ॥२८९ ॥१२१७॥ आसीच प्रदेशधनं तत् संस्थानं तत्र तस्य ॥२८२।। दीर्घ वा इव वा यत् प्रमाण भवेत् चरमभवे । सतविभागहीना सिद्धानामवगाहना | भणिता ।। २८३ ॥ श्रीणि शतानि पद्पष्टिर्धनुषस्तृतीयो भागा भवति योद्धव्यः । एपा खलु सिद्धानामुत्कष्टावगाहना भणिता ॥ २८४ ।।। चतस्रो रत्नयो रविषिमागोना च बोद्धव्या । एषा खलु सिद्धानां मध्यमाऽवगाइना भणिता ।। २८५ ।। एका च भवति रनिरष्टावे-IN वांगुलानि साधिकानि । एषा खलु सिद्धानां जपन्यिकाऽवगाइना भणिता ॥ २८६ ॥ अवगाहनायां सिद्धा भवत्रिभागेन भवन्ति परिहीनाः । संस्थानमनित्वस्थं जरामरणविप्रमुक्तानाम् ॥ २८७ ॥ यत्रैकः सिद्धस्तत्रानन्ता भवक्षयविप्रमुक्ताः । अन्योऽन्यसमवगादाः ॥९४ ॥ स्पृष्टाः सर्वेऽलोकान्ते ।। २८८ ।। अशरीरा जीवधना उपयुक्ता दर्शने व ज्ञाने च । साकारत्वमनाकारत्वं च लक्षणमेतत्तु सिद्धानाम् |
%
दीप
*
अनुक्रम [२८२]
JAHEluatiharanisma
wjantiraman
~ 41~