SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------- मूलं [२३३]------- मुनि दीपरत्नसागरेण संकलित........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया प्रत सूत्रांक ||२३३|| मकीर्णकव-तासमोजो जस्स | संदरि पपणेऽहं अहम आणुपुवीए २३ ॥ ११९९ ॥ सोहम्मीसाण पढम दुषं। विमानिकाशके ९ पसणकुमारमाहिंदा ।तपंचमलतग मुकसहस्सारय पत्थि ॥२३४॥ ११३२॥ आणपपाणयकप्पे देवानामवधिः वेन्दस्तवे[पासति पंचमि पुषितंचेचारणचुप ओहियनाणेण पासंति ॥ २३५ ॥ ११५३॥ एहि हिहिममजिनम गेषिया सत्तमि च षषरिल्ला । संभिललोगनालिं पासंति अणुसरा देवा ॥ २३६॥ ११६४ ॥ संखिजजोयणा ॥ ९१॥४ माखलु देवाणं अद्धसागरे ऊणे । तेण परमसंखिजा जहन्नयं पनवीसं तु ॥ २३७ ॥ ११३५ ।। तेण परमसंखिजा तिरियं दीवा य सागरा चेव । बहुपयरं उवरिमया उहूं तु सकप्पथभाई ॥२३८ ॥ ११६६ ॥ मेरइयदेवतित्थंकरा य ओहिस्सयाहिरा हुँति । पासंति सपओ खलु सेसा देसेण पासंति ॥ २३९ ॥ ११६७ ॥ ओहिनाणे | विसओ एसो मे वणिओ समासेणं । पाहलं उच्चत्तं विमाणवन्नं पुणो बुच्छं ॥ २४० ॥ ११६८ ॥ सत्तावीसं सौधर्मेशानाः प्रथमा द्वितीयां च सनत्कुमारमाहेन्द्राः । तृतीयां च ब्रह्मलान्तकाः शुक्रसहस्रारकाच चतुर्थीम ।। २३४ ॥ आनतप्राणतकल्पयोर्देयाः पश्यन्ति पञ्चमी पृथ्वीम् । तामेवारणान्युना अवधिज्ञानेन पश्यन्ति ॥ २३५ ॥ षष्ठी अधस्तनमध्यमप्रैधेयकाः सप्तमी चोपरितनाः । संपूर्णलोकना लिकां पश्यन्तानुसरा देवाः ॥ २३६ ॥ देवानामूनेऽसागरोपमे आयुषि संख्येययोजनानि । ततः परमसंख्येयानि जघन्यतः पञ्चविंशति (पश्यन्ति ) ॥ २३७ ।। ततः परेऽसंख्येया द्वीपाः सागराधैव तिर्यक् । उपरितना यहुकं तु |खकल्पस्तूपान् ॥ २३८ ।। नैरयिकदेवतीर्थकरावावधेरबाह्या भवन्ति । पश्यन्ति सर्वतः खलु शेषा देशेन पश्यन्ति ।। २३५ ।। अव-18||९१ ॥ धिज्ञाने विषय एष मया वर्णितः समासेन | वाहल्यं उच्चत्वं विमानवर्ण पुनर्वक्ष्ये ।। २४० ॥ सप्तविंशतियोजनशतानि पृथ्वीना तयोः - दीप - अनुक्रम [२३३] JAMERatindiamanand ~35~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy