________________
आगम
(३२)
प्रत
सूत्रांक
||२१८||
दीप
अनुक्रम
[२१८]
प्रकीर्णकसूत्र-९ (मूलं+संस्कृतछाया)
मूलं [२१८]--
मुनि दीपरत्नसागरेण संकलित आगमसूत्र [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
Eardinimas
“देवेन्द्रस्तव”
-
प्रकीर्णकद
वृत्तादीनि
|इयाणं रम्मा भोम्मनगरा असंखिखा । तत्तो संखिज्जगुणा जोइसियाणं विमाणा उ ॥ २९८ ॥। ११४६ ॥ धोवा शके ९ - ७ विमाणवासी भोमिज्जा वाणमंतरमसंखा । तत्तो संखिजगुणा जोइसवासी भवे देवा ॥ २१९ ॥। ११४७ ॥ ४ अल्पबहुत्वं वेन्दस्तवे * पत्तेयविमाणाणं देवीणं छन्भवे सपसहस्सा । सोहम्मे कप्पम्मि उ ईसाणे हुंति चत्तारि ॥ २२० ॥। ११४८ ॥
॥ ९० ॥
पंचैवणुत्तराई अणुत्तर गईहिं जाएं दिट्ठाई । जत्थ अणुत्तरदेवा भोगसुहमणुवमं पत्ता ॥ २२९ ॥। ११४९ ॥ जस्थ अणुत्तरगंधा तहेव रूवा अणुत्तरा सद्दा । अचित्तपुग्गलाणं रसो अ फासो अ गंधो अ ॥ २२२॥। ११५० ॥ पप्फोडियकलिकलुसा पष्फोडियकमलरेणुसंकासा । वरकुसुममहुकरा इव सुहमपरं नंदि (दंति) घोडंति | ।। २२३ ।। ११५१ ।। वरपउमगन्भगोरा सबै ते एगगन्भवसहीओ। गन्भवसहीविमुक्का सुंदरि ! सुक्खं अणुहवंति ॥ २२४ ॥ ११५२ ॥ तेतीसाए सुंदरि ! वाससहस्सेहिं होइ पुण्णेण । आहाराऽयहि देवाणऽणुत्तरविसंख्येयगुणानि ज्योतिष्काणां विमानानि ॥ २१८ ॥ स्तोका विमानवासिनो भौमेया व्यन्तरा असंख्येयाः । ततः संख्येयगुणा ज्योतिष्कवासिनो भवन्ति देवाः ॥ २१९ ॥ प्रत्येकं वैमानिकानां देवीनां पट भवन्ति शतसहस्राणि सौधर्मे कल्पे तु ईशाने भवन्ति चत्वारि शतसहस्राणि ॥ २२० ॥ पंचैवानुत्तराणि अनुत्तरगतिभियांनि दृष्टानि । यत्रानुत्तरदेवा भोगसुखमनुपमं प्राप्ताः ॥ २२१ ॥ यत्र अनुत्तरगन्धास्तथैव रूपाणि अनुत्तराणि शब्दाच । अचित्तपुद्रलानां रसच स्पर्शञ्च गन्धन ।। २२२ ।। प्रस्फोटित कलिकालुष्याः प्रस्फुटित कमलरेशुसंकाशाः । वरकुसुममधुकरा इव सूक्ष्मतरं नन्दि घोषयन्ति (आखादयन्ति ॥ २२३॥ पद्मगर्भगौराः सर्वे ते एकगर्भवस्तयः । गर्भवसतिविमुक्ताः सुन्दरि ! सौख्यमनुभवन्ति ॥ २२४ ॥ त्रयत्रिंशति पूर्णायां वर्षसहस्राणां सुन्दरि ! पुण्येन । आहारावधिर्देवानां अनुत्तरविमानवा
Pa Pa Fate Use O
~33~
॥ ९० ॥