SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम (३२) “देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया) ------------ मूलं [१७३]------ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया कल्पेषु प्रत सूत्रांक ||१७३|| प्रकीर्णकद याई चउसुवि एएसु कप्पेसु ॥ १७३ ॥ ११०१॥ एयाइ विमाणाई कहियाई जाई जत्थ कप्पम्मि । कप्पवई-14 शके ९ देहाणवि सुंदर! लिईविससे निसामेहि ॥ १७४ ॥११०२॥ दो सागरोवमाई सकस्स लिई महाणुभागस्स | विमाना वेन्दस्तवे ||साहीया ईसाणे सत्तेव सणकुमारम्मि || १७५ ॥११०३ ॥ माहिंदे साहियाई सत्स दस चेव बंभलोगम्मि। स्थितिः चउदस लंतइ कप्पे सत्तरस भवे महासुके ॥ १७६ ॥ ११०४ ॥ कप्पम्मि सहस्सारे अट्ठारस सागरोवमाई | ॥ ८७॥ ठिई । एगूणाऽऽणयकप्पे वीसा पुण पाणए कप्पे ॥ १७७ ॥ ११०५॥ पुण्णा य इकवीसा उदहिसनामाण, आरणे कप्पे । अह अचुयम्मि कणे बावीसं सागराण ठिई ॥१७८ ॥ ११०६ ॥ एसा कप्पवईणं कप्पठिई वणिया समासेणं । गेविज ऽणुतराणं सुण अणुभार्ग विमाणाणं ॥ १७९ ॥११०७॥ तिपणेव य गेविजा| साहिद्विला मज्झिमा य उपरिहा। विकपि यतिविहं नव एवं हृति गेविजा ।।१८०॥११०८।। सुदंसणा अमोहा य,12 आरणाच्युतयोत्रीणि । सप्त विमानशतानि चतुर्व पि एतेषु कल्पेषु ॥ १७३ ।। एतानि विमानानि कथितानि यानि यत्र कल्पे । कल्पपतीनामपि सुन्दरि! स्थितिविशेषान् निशमय ॥ १७४ ।। द्वे सागरोपमे शकस्य स्थितिमहानुभागमा । साधिके ईशाने सौव सनत्कुमारे ॥ १७५ ॥ माहेन्द्रे साधिकानि सप्त दशैव ब्रह्मलोके । चतुर्दश लान्त के कल्पे सप्तदश भवन्ति महाशुके ॥ १७६ ॥ कल्पे सहस्रारे, | अष्टादश सागरोपमाणि स्थितिः । एकोनविंशतिरानतकल्पे विंशतिः पुनः प्राणते कल्पे ।। १७७॥ पूर्णा एकविंशतिः उधिसनाम्नां पारणे *कल्पे । अथाच्युते कल्पे द्वाविंशतिः सागरोपमाणां स्थितिः ॥ १७८ ॥ एषा कल्पपतीनां कल्पस्थितिवर्णिता समासेन । मैवेयकानुत्तराणां ॥८॥ शृणु अनुभागं विमानानां ।। १७९ ॥ त्रीण्येव भैवेयकाणि अधस्तनानि मध्यमान्युपरितनानि च । एकैकस्मिंश्च त्रिविधानि नवैवं भवन्ति । 4%2529 दीप अनुक्रम [१७३] LJanthustiniamasana . ~ 27~
SR No.004132
Book TitleAagam 32 DEVENDRA STAV Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages46
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_devendrastava
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy