________________
आगम
(३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------- मूलं [११४]------ मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||११४||
प्रकीर्णकद-तिपिण सहस्सा य ससय सया छ । पापसिंहे दीये तारागणकोडिकोडीणं ॥ ११४ ॥ १०४२ ॥ पायालीसं ज्योतिप्काः शके ९ देशादा मायालीसंबविणयरा दित्ता । कालोवहिमि एए चरंति संबद्धलेसाया ॥ ११५ ॥ १०४३ ॥ नक्वत्स-II वेन्दस्तवे | मिगसहस्सं एगमेव छावत्सरं च सयमन्नं । छ सया एनउआ महग्गहाण तिन्नि य सहस्सा ॥११६|१०४४॥
दा अट्ठाथीसं कालोदहिम्मि पारस य सहस्साई । नव य सया पन्नासा तारागणकोडिकोडीणं ॥११७॥१०४५।। ॥८३॥
गोपालं चंदसर्य चोपालं पेष सूरियाण,सयं । पुक्खवरम्मि एए चरंति संबद्धलेसाया ॥११८॥ १०४६ ॥ चत्तारिं च सहस्सा वसीसं चेव हुँति नक्खत्ता । छच सपा पावत्तर महग्गहा बारस सहस्सा ॥११९।।१०४७॥ एनसह सयसहस्सा चोयालीसं भवे सहस्साई । चत्सारी य सपाई तारागणकोडिकोडीणं ॥ १२० ॥ १०४८॥॥
दीप
अनुक्रम [११४]
प्रशतानि च त्रीणि पशिानि । एकं च प्रहसहस्रं षट्पनाशं धातकीखण्हे ॥ ११३ ॥ अष्ट्रैव शतसहस्राणि त्रीणि सहस्राणि सप्त च ४ शतानि । धातकीखण्डे तारागणकोटीकोटीनाम् ॥ ११४ ॥ द्विचत्वारिंशचन्द्राः द्विचत्वारिंश दिनकरा दीप्ताः । कालोधाते चरन्ति संबद्धलेश्याकाः ॥ ११५.॥ नक्षत्राणामेकं सहस्रं षट्समतं शतमेकमन्यत् । षट् च शतानि पण्णवतानि महापहाणा श्रीणि च सह-| माणि ।।११६।। अष्टाविंशतिर्लक्षाः कालोदधौ द्वादश च सहस्राणि । नव च शतानि पदाशच तारागणकोटीकोटीनाम् ॥११७॥ चतुश्च-|| त्वारिंशं चन्द्रशतं चतुश्चत्वारिशमेव सूर्याणां शतम् । पुष्करघरे एते चरन्ति संबद्धलेश्याकाः ॥१९८॥ चत्वारि च सहस्राणि द्वात्रि-1 ॥८॥ शान्येष भवन्ति नक्षत्राणि । षट् च शतानि द्वासापतानि महामहा द्वादश सहस्राणि ॥ ११९ ॥ पण्णवतिः शतसहस्राणि चतुश्चत्वारि-1
JAMEBusiniyaindianav
~ 19~