________________
आगम (३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [९८]--------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
प्रत सूत्रांक ||९८||
प्रकीर्णकदाचंसूराणं ॥ ९८ ॥ १०२६ ॥ पंचेव धणुसयाई जहन्नयं अंतरं तु ताराणं । दो चेव गाउआई निवाघाएणज्योतिकाः
|उकोर्स ॥ ९९ ॥१०२७ ॥ दोनि सए छावढे जहन्नयं अंतरं तु ताराणं । बारस चेव सहस्सा दो पायाला थ| वेन्दस्तवे
उकोसा ॥१०॥ १०२८ ॥ एयस्स चंदजोगो सत्तहि खंडिओ अहोरत्तो। ते हंति नव मुहुत्ता सत्तावीसं | कलाओ अ ॥१०१॥१०२९ ॥ सयभिसया भरणीओ अहा अस्सेस साइ जिट्टा य। एए छन्नक्खत्ता पन्नर-17 समुहत्तसंजोगा ॥१०२॥१०३०॥ तिन्नेव उत्तराई पुणवसू रोहिणी विसाहा य। एए उन्नक्खत्ता पणयाल-IA मुहत्तसंजोगा ॥१०३ ॥ १०३१ ॥ अवसेसा नक्खत्ता पनरसया हुँति तीसइमुहुत्ता। चंदमि एस जोगो नक्षत्साणं मुणेययो ॥१०४ ॥१०३२ ॥ अभिई छच मुहत्ते चत्तारि अ केवले अहोरत्ते । सूरेण समं वह | इत्तो सेसाण बुच्छामि ॥ १०५ ॥१०३३ ।। सपभिसया भरणीओ अदा अस्सेस साइ जिट्ठा य । वचंति काधिन्मध्ये । अधः सममुपरि च तारकाचन्द्रसूर्ययोः ॥ १८ ॥ पञ्चैव धनुःशतानि जधन्यमन्तरं तु तारकाणाम् । । एवं गन्यूते निा-| घातेनोत्कृष्टम् ।। ९९ ॥ द्वे शते षट्पावधिके जघन्यमन्तरं तु तारकयोः । द्वादश चैव सहस्राणि द्वे शते द्विचत्वारिंशचोत्कृष्टतः ।। १००॥18 एतैश्चन्द्रयोगः सप्तपष्टिखण्डितोऽहोरात्रः । ते भवन्ति नव मुहूर्ताः सप्तविंशतिश्च भागाः (अभिजिति) ॥ १०१ ॥ शतभिषा भरणी आर्द्राऽश्लेषा स्वातिज्येष्ठा च । एतानि पग्नक्षत्राणि पादशमुहूर्तसंयोगानि ॥ १०२ ॥ त्रीण्येवोत्तराणि पुनर्वसू रोहिणी विशाखा च । एतानि है। |पण्नक्षत्राणि पश्चचत्वारिंशन्मुहूर्तसंयोगानि ॥ १०३ ॥ अवशेषाणि नक्षत्राणि पत्रादश त्रिंशन्मुहूर्तसंयोगानि । चन्द्रे एष योगो नक्षत्राणां11८२॥ ज्ञातव्यः ॥ १०४ ।। अभिजित् षट् च मुर्त्तान् चतुरच केवलानहोरात्रान् । सूर्येण समं व्रजति अतः शेषाणां वक्ष्ये ॥ १०५ ।। शतभि
दीप अनुक्रम
[९८]
LAIMEautiniyaindian
~ 17~