________________
आगम (३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [८४]--------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
केपु
८ गणिविद्यायां
प्रत सूत्रांक ||८४||
१५२ १९ । । सुत्सरसय बाहल जाहसस्स भव ॥८४११०१२।। एगहिभाप काऊण जाजणं ज्योतिष्कातस्स भागछप्पण्णं । चंदपरिमंडलं खलु अड्यालाहोर सूरस्स ॥८॥१०१३॥ जहिं देवा जोइसिया वासाः वरतरुणीगीयवाइयरवेणं । निचसुहिया पमुइयागयपि कालं न याति ॥८६॥ १०१४॥ सप्पन्न खलु भागा81 विच्छिन्नं चंदमंडलं होइ । अडषीसं च कलाओ पाहलं तस्स बोध ॥८७॥ १.१५॥ अक्षयालीसं भागा| |विच्छिन्न सूरमंडलं होई । चउवीसं च कलाओ बाहलं तस्स बोद्ध । ८८॥१०१५ ॥ अद्धजोगणिया उ121 गहा तस्सद्धं घेच होइ नक्खता। नक्खत्तद्धे तारा तस्सद्धं चेय वाहलं ।। ८९॥१०१७॥ जोअणमद्धं तत्तो गाऊ पंचधणुसया टुंति । गहनक्खत्तगणाणं तारविमाणाण विक्खंभो ॥१०॥१०१८ ॥ जो जस्सा विक्वंभो तस्सद्धं चेव होह बाहल्लं तं तिउर्ण सविसेसं परिरओहोद बोद्धयो ॥ ११ ॥१०१९ ।। सोलस12 तलं भवति सूर्यः पुनरष्टभिः शतैः ॥ ८३ ॥ अष्टशत्यामशीत्यधिकायां चन्द्रस्तथैव भवत्युपरितले । एक दशोत्तरशतं वाहल्यं ज्योतिषो18 भवति ॥ ८४ ॥ एकपष्टिभागं कृत्वा योजनं तस्य पट्पश्चाशद्भागाः । चन्द्रपरिमण्डलं खलु अष्टचत्वारिंशद्भवंति सूर्यस्य ।। ८५ ।। यत्र देवा ज्योतिष्का परतरुणीगीतवादित्रवेण । नित्यसुखिताः प्रमुदिताः गतमपि कालं न जानन्ति ॥ ८६ ॥ षट्पञ्चाशत् खलु भागा| विस्तीर्ण चन्द्रमण्डलं भवति । अष्टाविंशतिध भागा पाहल्यं तस्य बोद्धव्यम् ॥ ८७॥ अष्टचत्वारिंशदागा विस्तीर्ण सूर्यमण्डलं भवति । चतुर्विंशतिश्च भागा बाइल्यं तस्य योद्धव्यम् ।। ८८ ॥ अर्द्धयोजनास्तु महास्तस्यार्द्धमेव भवति नक्षत्राणाम् । नक्षत्रार्द्ध तारकास्तदमेव ॥८॥ बाहल्यम् ।। ८९ ।। योजनमर्द्ध ततो गब्यूतं पश्ा धनुःशतानि च भवन्ति । प्रहनक्षत्रगणानां ताराबिमानानां विष्कम्भः ।। ९० ॥ यो
दीप
अनुक्रम
[८४]
JAMERananathaianal
wjasthapan
~ 15~