________________
आगम
(३२)
“देवेन्द्रस्तव” - प्रकीर्णकसूत्र-९ (मूलं संस्कृतछाया)
------------ मूलं [४५]--------- मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३२], प्रकीर्णकसूत्र - [०९] "देवेन्द्रस्तव" मूलं एवं संस्कृतछाया
--
940-45
---
प्रत
सूत्रांक
||४५||
दू॥४४॥९७२ ॥ पंचग्गमहिसीओ चमरवलीणं हवंति नायचा । सेसयभवणिदाणं सच्चेव य अग्गमहिसीओ
॥४५॥ ९७३ ।। दो चेव जंबुदीवे चत्तारि य माणुसुत्तरे सेले। छवारुणे समुदे अट्ट य अरुणम्मि दीवम्मि, ॥४६॥ ९७४ ॥ जनामए समुद्दे दीवे वा जंमि हुँति आवासा। तन्नामए समुद्दे दीवे वा तेसि उष्पापा ॥४७॥ ॥ ९७२ ।। असुराणं नागाणं उदहि कुमाराण हुंति आवासा । बरुणवरे दीवम्मी तत्थेव य तेसि उपाया ॥४८॥ ९७६ ॥ दीवदिसाअग्गीणं धणियकुमाराण ९ति आवासा। अरुणवरे दीवम्मि य तस्थेव य तेसि उप्पाया ॥ ४९ ॥ ९७७॥ वाउसुवर्षिणदाणं एएसिं माणुसुत्तरे सेले । हरिणो हरिप्पहस्स य विजुप्पभमा-18 लवतेसु ॥ ५० ॥ ९७८ ॥ एएसि देवाणं बलबीरियपरक्कमो अ जो जस्स । ते सुंदरि ! वण्णेहं अहकर्म आणुपुषीए ॥५१॥ ९७९ ॥ जाव य जंबुद्दीवो जाव य चमरस्स चमरचंचा उ । असुरेहि असुरकण्णाहिं तस्स | पतिव्यन्तरज्योतिष्काणां सामानिकाः ।। ४४ ॥ पञ्चापमहिष्यभ्रमरबलिनोः भवन्ति ज्ञातव्याः। शेषभवनेन्द्राणां पट् चैव धापमहिण्यः | ॥ ४५ ॥ द्वावेव जम्बूद्वीपे चत्वारश्च मानुषोत्तरे शैले । षड् वारुणे समुद्रे अष्टौ चारणे द्वीपे ॥ ४६॥ यन्नामके समुद्रे द्वीपे वा | यस्मिन भवन्त्यावासाः । तन्नामके द्वीपे समुद्रे वा तेषामुत्पातपर्वताः ॥ ४७ ॥ असुराणां नागानामुदधिकुमाराणां भवन्त्यावासाः । वरुणवरे द्वीपे तत्रैव च तेषामुत्पाताः ॥ ४८ ॥ द्वीपदिगग्रीनां स्तनितकुमाराणां भवन्त्यावासाः। अरुणवरे द्वीपे तत्रैव च तेषामुत्पातपर्वताः | ॥४९॥ वायुसुपर्णेन्द्राणामेतेषां मानुपोचरे शैले । इरेहरिप्रभस्य च विद्युत्प्रभमाल्यवतोः ॥५०॥ एतेषां देवानां थलवीर्यपराक्रमच यो| यस्य । वं मुन्दरि! वर्णवेऽहं यथाक्रममानुपूर्ध्या ॥५१॥ यावच जम्बूद्वीपो यावर चमरस्य चमरचचा । असुररसुरकन्याभिर्भर्नु तस्य |
4
दीप
55-
2
अनुक्रम
55-
96
[४५]
%-
%
4
च. स.१४
4
JAMERuadihamrhatistia
~ 10~