________________
आगम
(३१)
“गणिविद्या” - प्रकीर्णकसूत्र-८ (मूलं संस्कृतछाया)
------------ मूलं [५]-------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३१], प्रकीर्णकसूत्र - [०८] “गणिविद्या" मूलं एवं संस्कृतछाया
प्रत
RA-SM
सुत्राक
||५|
नधि । दसमीइ पत्थियाणं भवति निकंटया पंथा ॥५॥ ८५१ ॥ आरुग्गमविग्घं खेमियं च इकारसिं वियाणादि । जेऽवि ह हंति अमित्ता ते तेरसि पिट्टओ जिणइ ॥६॥ ८५२॥ चाउद्दर्सि पन्नरसिं वजिजा अट्ठमि | |च नवमि च । छढि चउत्थि वारसिं च दुहपि पक्खाणं ॥ ७॥ ८५३ ॥ पढमीपंचमि दसमी पनरसिकारसी|विय तहेव । एएसु य दिवसेसुं सेहे निक्खमणं करे ॥ ८॥ ८५४ ॥ नंदा भद्दा विजया उच्छा पुन्ना य पंचमी होइ । मासेण य छवारे इशिकायत्तए नियए ॥९॥८५५ ॥ नंदे जए य पुन्ने, सेहनिक्खमणं करे । नंदे भरे सुभदाचे, पुन्ने अणसणं करे ॥१०॥ दारं ॥८५६ ॥ पुस्सऽस्सिणिमिगसिररेवई य हत्थो तहेव चित्ता य। अणुराहजिट्ठमूला नव नक्खत्ता गमणसिद्धा ।। ११ ।। ८५७॥ मिगसिर महा य मूलो विसाहा तहेव हो |अणुराहा । हत्थुत्तररेवहअस्सिणी य सवणे य नक्खत्ते ॥ १२ ॥ ८५८॥ एएसु य अद्धाणं परवाणं ठाणयं | गुणाऽत्र संशयो नास्ति । दशम्या प्रस्थितानां भवन्ति निष्कण्टकाः पन्थानः ॥ ५॥ आरोग्यमविघ्नं क्षेमं चैकादश्यां विजानीहि । यान्यपि | च भवन्त्यमित्राणि तानि त्रयोदश्यां पृष्ठतो जयति (प्रस्थाता) ॥ ६ ॥ चतुर्दशी पूर्णिमा वर्जयेदष्टमी च नवी च । पष्ठी चतुर्थी द्वादशी | च द्वयोरपि पक्षयोः ।। ७ ॥ प्रतिपत् पञ्चमी दशमी पूर्णिमैकादृश्यपि च तथैव । एतेषु च दिवसेषु शिष्यो निष्क्रमणं कुर्यात् ॥ ८॥ नन्दा भद्रा विजया तुच्छा पूर्णा च पञ्चमी भवति । मासेन च पड़वारा एकैकाऽऽवर्तते नियताः ॥ ९॥ नन्दायां जयायां पूर्णायां च | शैक्षस्य निष्कमणं कुर्यात् । नन्दायां भद्रायां च मण्डयेत् पूर्णायां चानशनं कुर्यात् ॥ १०॥ पुष्योऽश्विनी भृगशिरो रेषती प हस्तस्तथैव चित्रा च । अनुराधा ज्येष्ठा मूलं नव नक्षत्राणि गमनसिद्धानि ॥ ११ ॥ मृगशिरो मघा च मूलं विशाखा तथैव भवत्यनुराधा । हतो
।
दीप
अनुक्रम
6-*
Interstinaamanand
wjaratiharan
अथ नक्षत्र-द्वारम् वर्णयते
~5~