SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ आगम (३१) “गणिविद्या” - प्रकीर्णकसूत्र-८ (मूलं संस्कृतछाया) ----------- मूलं [६०]-------- मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [३१], प्रकीर्णकसूत्र - [८] "गणिविद्या" मूलं एवं संस्कृतछाया *** प्रत सूत्रांक ||६०|| * ५० प्रका- हए । उपायम्मि वयंतेसु, सउणेसु मरणं भवे ॥६०॥९०६॥ पक्षमतेसु सउणेसु, हरिसं तुहि च वागरे । दारं शकुनाः र्णकेषु चल्लरासिविलग्गेसु, सेहनिक्खमणं करे ॥ ११॥९०७ ॥ धिररासिविलग्गेसु, वओवट्ठावणं करे । सुप-1 ८गणिवि-18 खंघाणुनाओ, उदिसे य समुदिसे ॥ ६२॥९०८ ॥ यिसरीरविलग्गेसु, सज्झायकरणं करे । रविहोराबिलद्यायां दिग्गेस. सेहनिक्खमणं करे ।। ६३ ॥९०९॥ चंदहोराविलग्गेसु, सेहीणं संगई करे । सुम्मदिकोणलग्गेसु, चर-13 कणकरणं तु कारए ॥ ६४ ॥ ९१० ॥ कूणदिकोणलग्गेसु, उत्तमझु तु कारए । एवं लग्गाणि जाणिज्ज, दिकोणेसु| ॥ ७४॥ ४ीण संसओ॥ १५ ॥ ९११ ॥ सोमग्गहंबिलग्गेसु, सेहनिक्खमणं करे। कूरग्गहविलग्गेसु, उत्तमहूँ तु कारए। ॥६६॥ ९१२ ॥ राहुकेउविलग्गेसु सबकम्माणि वजए। विलग्गेसु पसत्सु, पसत्याणि उ आरभे ॥ ६७॥ ॥९१३।। अप्पसत्सु लग्गेसु, सबकम्माणि वज्जए। विलग्गाणि जाणिज्जा, गहाण जिणभासिए ॥६८।९१४॥ रत्सु उत्तमायं तु कारयेत् ॥ ५९॥ विलमूले व्याहरत्सु स्थानं तु परिगृहीयान् । उत्पाते बजत्सु शकुनेषु मरणं भवेत् ॥ ६० ॥ प्रकाम्यत्सु शकुनेषु हर्ष तुष्टिं च व्याकुर्यात् । चलराशिविलमेषु शैक्षनिष्क्रमणं कुर्यात् ।। ६१ ॥ स्थिरराशिविलमेषु प्रतोपस्थापनं कुर्यात् ।। श्रुतस्कन्धानुज्ञा उद्देशांभू समुरेशान ।। ६२ ॥ द्विशरीरविलगेषु स्वाध्यायकरणं कुर्यात् । रविहोराविलग्नेषु शैक्षनिष्क्रमणं कुर्यात् ।। ६३ ।। पन्द्रदोराविलमेषु शैक्षीणां सहं कुर्यात् । सौम्यदिकोणलमेषु चरणकरणं तु कारयेत् ॥ ६४ ॥ कूणदिकोणलग्नेषु खत्तमार्थे तु कारयेत् । एवं लपानि जानीयात् दिकोणेषु न संशयः ।। ६५ ।। सोमप्रहविलगेषु शैक्षनिष्कमणं कुर्यात् । फरमहविलगेषु उत्तमार्थ तु काणि ||७४ ॥ येत् ॥ ६६ ॥ राहु केतुविलनेषु सर्वकर्माणि वर्जयेत् । विलमेषु प्रशस्तेषु प्रशस्तानि तु आरभेत् ।। ६७ ।। अप्रशस्तेषु लगेषु सर्वकर्मार * दीप * * अनुक्रम [६०] * अथ लग्न-द्वारम् वर्णयते ~ 12 ~
SR No.004131
Book TitleAagam 31 GANIVIDHYAA Moolam evam Chhaayaa
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages16
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_ganividya
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy