________________
आगम
(३१)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम [36]
"गणिविद्या" प्रकीर्णकसूत्र-८ (मूलं संस्कृतछाया)
मूलं [३६])]----
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [ ३९ ], प्रकीर्णकसूत्र - [०८] "गणिविद्या” मूलं एवं संस्कृतछाया
च. स. १३
Estim
सीवर्ण कुजा, संधारुग्गहधारणं ॥ ३६ ॥ ८८२ ॥ उवकरण भंडमाईणं, विवायं चीवराणि य । उवगरणं विभागं च आयरियाणं तु कारए || ३७ ॥ ८८३ || धणिट्टा सयभिसा साई, सवणो य पुण्वसू । एएस गुरुसुस्मृसं, चेइयाणं च पूयणं ॥ ३८ ॥ ८८४ ॥ सज्झायकरणं कुज्जा, विजार (विरहूं च कारए । वओवद्वावणं कुना, अणुनं गणिवायए ॥ ३९ ॥ ८८५ || गणसंग्रहणं कुजा, सेहनिक्खमणं करे । संगहोवराहं कुवा, गणावच्छेइयं तहा ॥ ४० ॥ दारं || ३ || ८८६ ॥ बब १ वालवं च २ तह कोलवं च ३ धीलोयणं ४ गराई च ५। वणियं ६ विट्टी य तह ७ सुद्धपडिवए निसाईया ॥ ४१ ॥ ८८७ || सउणि चउप्पय नागं किंथुग्धं च करणा धुवा हुंति । किण्हचउदसरति सउणी पडिवज्जए करणं ॥ ४२ ॥ ८८८ || काऊण तिहिं विकणं जुण्हगे सोहए न पुण काले। सप्तहिं हरिज भागं सेसं जं तं भवे करणं ॥ ४३ ॥ ८८९ ॥ यये य बालवे चैव, कोलवे सीवनं कुर्यात्संस्तारो पद्दधारणम् ।। ३६ ।। उपकरणभाण्डादीनां विवादं चीवराणि च उपकरणं विभागं च आचार्यैः कारयेत् ||३७|| धनिष्ठा शतभिषक् स्वातिः श्रवणं पुनर्वसुः । एतेषु गुरुशुश्रूषां चैत्यानां च पूजनम् ॥ ३८ ॥ स्वाध्यायकरणं कुर्यात् विद्यां विरतिं च कारयेत्। प्रतोपस्थापनं कुर्यात् अनुज्ञां गणिवाचकयोः ॥ ३९ ॥ गणसंग्रहणं कुर्यात् शैक्षनिष्क्रमणं कुर्यात्। सङ्घदोपग्रहं कुर्याद् गणावच्छेदिकां तथा ||४०|| ववं वालवं च तथा कोलवं च स्त्रीलोचनं गरादि च । वणिक् विष्टिश्व तथा प्रतिपन्निशादिकानि ॥४१॥ शकुनिचतुष्पदं नागं किंस्तु च करणानि ध्रुवाणि भवन्ति । कृष्ण चतुर्दशीरात्रौ शकुनिः प्रतिपद्यते करणम् ।। ४२ ।। कृत्वा तिथिं द्विगुणां ज्योत्स्ने शोधयेत् न पुनः कृष्ये । सप्तभिर्हरेद् भागं शेषं यत्तद् भवेत्करणम् ॥ ४३ ॥ यवे च बालवे चैव कौलवे वणिजि तथा । नागे चतुष्पदे चापि शैवनि
I
अथ करण द्वारम् वर्णयते
Fate Use Oy
~9~
jaiting