________________
आगम
“संस्तारक” - प्रकीर्णकसूत्र-६ (मूलं+संस्कृतछाया)
मूल [१]--
(२९)
चारिके
प्रत
।। ५३ ॥
सूत्रांक
||१||
NRNAVAN
11 काऊण नमकारं जिणवरवसहस्स बद्धमाणस्स । संथारंमि निबद्धं गुणपरिवाडि निसामेह ॥१॥५८७॥ संस्तारकर
एस किराराहणया एस किर मणोरहो सुविहिआणं । एस किर पच्छिमते पडागहरणं सुविहिआणं ॥२॥31 महत्ता ॥ ५८८ ।। भूईगहणं जह नकयाण अवमाणयं अवज्झा(वऽझा)णस्स । मल्लाणं च पडागा तह संथारो सुविहि-16 आणं ॥ ३ ॥ ५८९ ॥ पुरिसवरपुंडरीओ अरिहा इव सबपुरिससीहाणं । महिलाण भगवईओ जिणजणणीओ जयंमि जहा ।। ४ ।। ५९० ॥ वेरुलिउच्च मणीणं गोसीसं चंदणं व गंधाणं । जह व रयणेसु वइरं तह संथारो सुविहिआणं ॥५॥ ५५१ ॥ वंसाणं जिणवंसो सबकुलाणं च सावयकुलाई। सिद्धिगई व गईणं मुत्तिमुहं | सबसुक्खाणं ॥६॥ ५९२ ॥ धम्माणं च आहेसा जणवयवयणाण साहवाइणाई । जिणवयणं च सुईणं सुद्धीणं| दसणं च जहा ॥ ७॥ ५९३ ॥ काहाणं अब्भुदओ देवाणं दुल्लहं तिहुअणमि । यत्तीसं देविंदा जंतं झायंति
कृत्वा नमस्कार जिनवरवृषभाय वर्षमानाय । संसारके निवां गुणपरिपाटी निशमय ।। १ ॥ एषा किलाराधना एप किल मनोरथः मुविहितानां । एतत् किल पश्चिमान्ते पताकाहरणं मुविहितानाम् ॥ २॥ भूतिग्रहणं यथा दरिदायां) अपमानशापध्यानस्य । महानां च
पताका तथा संस्तारः मुवि हितानाम् ॥ ३ ॥ सर्वपुरुपसिंहाना पुरुषवरपुण्डरीकोऽई निव । महिलानां यथा भगवत्यो जिनजनन्यो जयन्ति | सानियाs) संसारः॥४॥ पेटूर्यो मणीनामिय गोशी चन्दनमिव गन्धानाम् । रत्नेषु यथा वा वयं तथा संसार सुविहितानामG
॥५॥ वंशानां जिनवंशः सर्वकुलानां च आवककुलानि । गतीनां सिद्विगतिरिव सर्वसौख्यानां मुक्तिमुखम् ।। ६॥ धर्मागां चाहिंसा ॥५३॥ जनपदवचनाना साधुवचनानि । भुतीनां च जिनवचनं यथा च शुद्धीनां दर्शनम् ।। ७ ।। कल्याणमभ्युदयो देवानां दुर्लभ त्रिभुवने।।
दीप
अनुक्रम
Jnterstinianmain
भगवंत वीर वंदना, अथ संस्तारकस्य महत्ता वर्णयते
~4