________________
आगम
“संस्तारक” - प्रकीर्णकसूत्र-६ (मूलं+संस्कृतछाया)
---------- मूलं [७१]----
(२९)
प्रत सूत्रांक ||७१||
कुल्लउरमि पुरवरे अह सो अम्भुट्टिओ ठिओ धम्मे। कासीअ गिद्धपट्ट पञ्चक्खाणं विगयसोगो॥७१॥६५७॥ अह सोचि चसदेहो तिरिअसहस्सेहिं खजमाणो अ । सोऽवि तह ॥ ७२ ॥ ६५८ ॥ पाडलिपुत्तमि पुरेट चाणको नाम विस्सुओ आसी । सवारंभनिअत्तो इंगिणिमरणं अह निवन्नो ॥ ७३ ।। ६५९ ॥ अणुलोमपूअ-I णाए अह से सनू जओ डहइ देहं । सो तहवि इज्झमाणो पडि०॥ ७४ ॥ ६६० ।। गुट्ठयपाओवगओ सुब-18 धुणा गोमये पलिवियंमि । इज्झतो चाणको पडि० ॥ ७५ ॥ ६६१ ॥ काइंदीनपरीए राया नामेण अमपघो-टा सुत्ति । तो सो सुअस्स रजं दाऊणं इह चरे धम्मे ॥ ७६ ।। ६६२ ।। आहिंडिऊण वसुहं सुत्तत्थविसारओ सुअरहस्सो । काइंदि चेच पुरि अह पत्तो विगयसोगो सो ॥ ७७ ।। ६३३ ॥ नामेण चंडवेगो अह से पडि-18
।
दीप
अनुक्रम [७१]
जाय(भार्या) स प्रहाय ॥ ७० ॥ कोलपुरे नगरे अथ सोऽभ्युत्थितः स्थितो धर्मे । अकार्षीच गृढपृष्ट प्रत्याख्यानं विगतशोकः ॥ ७१॥
अथ सोऽपि यक्तदेहस्तिवक्सहः सायमानः । सोऽपि तथा खाद्यमानः प्रतिपन्न उत्तममर्थम् ।। ७२ ॥ पाटलीपुत्रे पुरे चाणक्यो नाना विधुत आसीत् । सर्वारम्भनिवृत्त इङ्गिनीमरणमय निषण्णः ।। ७३ ॥ अनुलोमपूजनयाऽथ तस्य शत्रुर्देहति देदम् । स तथापि दह्यमानः प्रविपन्न उत्सममर्थम् ।। ७४ ।। गोषे पादपोपगतः सुबम्धुना गोमये प्रदीपिते । दह्यमानचाणक्यः प्रतिपन्न उत्तममधम् ॥७५ ।। काकन्या नगर्या राजा नामाऽमृतघोष इति । ततः स मुताय राय दत्त्वा इहापरल् धर्मम् ।। ७६॥ आहिण्य वसुधा सूत्रायविशारदः श्रुतरदखः। काकन्दीमेव पुरीमथ प्रामो विगतशोकः सः ॥ ७७ ॥ नाना भण्डवेगोऽथ नस प्रतिभिनत्ति तर्फ देहम् । स तथापि छिप-1
~ 13~